Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
६४
अमरकोर्तिविरचित्तभाष्यपेता इति मधुरः । "मयते सरी खो' । बहमत्यास्ति वहीं। “फल बहाभ्यामिनच"। कैका वाणो अस्यस्य केकी । शिखात्यस्व शिखी । प्रावृषि वर्षाकाले प्रयुक्तः प्रावृषिकः । नीलं कण्ठे यस्य म नीलकण्ठः । क्लापोः यस्य कलापी । शिखाडोऽयस्य शिखण्डी । प्रचलाकी । सर्पशनः । शिखावलः । श्यामकण्ठः । चन्द्रकी 1 शुक्लापाहः ।
तत्पतिर्मुहः ।। १२६ ॥ तस्य पतित्तत्पतिर्मुहः कार्तिकेयः । मदूरशब्दात् पतिशब्दे प्रयुज्यमाने कार्तिकेयपर्यायनामानि भवन्ति । मयूरपतिः । बहिणपतिः । केकितिः । शिखिपतिः । प्रवृषिकपतिः। नीलकण्ठपतिः । कलापिपतिः । शिखण्डिरतिः । इत्यादीनि ज्ञातव्यानि ।
वरटा वारली हंसी१० . त्रयों हंसभायाम् । बरं विशिष्टमटति गच्छति वरटा । वरलक्ष्य भार्या वारली । स्वार्थेऽणि । वरला च । इन्तीति हंसी।
कोक ईहामृगो वृकः । अजादिकं कोक्ते आदत कोकः । ईशा गोष्टभ्य ईहामण: ' है मगयटे वा ईहानगः । कुक वृक आदाने । बर्कते वृकः । अरण्यवा.।
हरिणो मृगश्च पृषतःत्रयो मगे 1 गीतेन हियते हरिणः । व्याधैमुग्यो मृगः । पर्वति सिंचति मृत्रण पृषतः" । तान्तोऽपि पृषत् । एणः । कुरङ्गः । कुरङ्गमः । सारङ्ग। ऋश्यः । रिश्यः । ऋष्यश्च । करुः । न्य. । वातप्रमी । शम्बरः । शबलः । कृष्णसारः । कालसारोऽपि ।
तदङ्कः शर्वरीकरः ॥ १२७ ॥ हरिणपर्यायादवपर्याये प्रयुज्यमाने चन्द्रम्य नामानि भवन्ति । हरिणाङ्कः । मृगाङ्कः । पृथताः । इत्यादीनि ज्ञातव्यानि ।
यन्नगोऽहिर्विषधरो लेलिहानो भुजङ्गमः ।।
नागोरगी फणी सर्पः
नव सधै । पद्धयां न गच्छृतीति पन्नगः । नभ्राण्नपादित्यस्योपलक्षत्वात् । अहत्य (तेs) २५ हिः। "अंहि कम्प्योनलोपश्च" नलोपः । विपं धरति विषधरः । लिलेहेति लेलिहानः । भुजाभ्यां
गच्छति भुजङ्गमः। न गच्छतोति । नागः। उरसा गच्छतोत्युरगः । “५१उरो विहायसो हरविही च"। उरी विधायसोयपदयोर्गमश्च संज्ञायां खो भवति तयोश्च उरविहौ यथासंख्यं भवतः । कपास्यस्य फणो।
१. का० उ. स. ६१४७ । २. पा० ५।२।१२२ षार्तिकम्--"फलबहाभ्यामिनच्" । ३. देहया मइताऽयासेन मृग्यते आखेटी क्रियते इत्यन्यत्र । ४. ते वादिकमादत्ते, वृणोति वा अकः । ५. रामाश्रमस्तु'-'पृघता बिन्दवो विन्दुसद्दशलक्षणान्यस्य पतः । श्रर्श श्राद्यच् इत्याह । पृपतो बिन्दचित्र इति क्षो स्वा । ६. पन्नं पतितं यथा स्यात्तथा गच्छतीति !माश्रमः । सर्वपन्न योरिति चातिकन डः। ७. का. उ०म० ४१४ । किप्रत्ययों नलोपश्च । अहि गती । अंइति वेगेन गछति । ८. भृशं लेटीत्येवंशीलो लेलिहानः । लिहेलुगन्तात्-"ताच्छील्यवयोव चनशक्तिषु चान' पा स्० ३।२।१६। इति चानश् । ५. भुजेन कौटिल्येन गच्छति, भुज इव गन्छति अत्यन्यत्र । "गम" का सू० ४॥३॥४३॥ इति । विहङ्गतरङ्ग भुजङ्गाय का० र ० ४।३।४८॥ इति खचि, डे च, भुजङ्गमः, भुजङ्ग इति । १:. नगे पर्वते भवो नागः । अथवा न बाच्छतीत्यगः, न अगा, नाग इत्यन्यत्र । ११. का. सू. ४।३।४६१

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150