Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 77
________________ . असरकीतिविरचितभाप्योपेता भगस्येद भाग भागमेव भागधेयम् । नामरूप गांग यो धरः''' | सत्समीदान कियते (म) सत्कृतम् । अघमंहश्च दुरिनं पाप्मा पापं च किन्विषम् । वृजिनं कलिलं होनो दुष्कृतम् दश पाप । म जहाति प्राणिनन अयम् । अंनि गति नरकादिकमनेन हः । सा-तम । दुरितम् । दुर् सौत्रोऽयं धातुः । पाति मुगतेरियति पापमा । पुसि । 'सर्वधातुभ्यो मन ।" पाति सुगनधारयति पापम् | "पातेः पः" । निन्द्रत्वन कल्यते मुहुर्महः किरति मतिं वा किल्विपम् । "किल्विया व्यथिपी' एती टिपपत्यवान्तौ निपात्येते । पृज्यते पनीयतेऽनेन वृजिनम् । कलयति कलिलम्" । "कलेरिला" । एति गच्छति [मुखम् अनेन पनः । सान्तम् । क्रियते स्म दुष्कृतम् । तमः 1 कल्कम् । १० कल्मपम | अशुभम । प्रतिकिका 1 प्रकम् । किम्वम् । मलः । अनेकार्थे । तजयी जिनः ।। १३०॥ तस्य पापस्य जया तजयी । अघजयी | दुरितजयी। पापजयी । इत्यादीनि मिनस्य नामानि भवन्ति । सदनं सम भवन धिष्ण्यं वेश्माथ मन्दिरम् । गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥ वसत्यावसथावासं स्थानं धामास्पदं पदम् । निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥ चन विशतिग है। जनाः सीदन्यत्र सदनम । ङ्गी । सीदन्ति सुत्रे गछन्त्यत्र सन्न | "सर्व. धातुःयो मन्"प्रायेण । भवति भूतान्यत्र भवनम् । धिप शब्दे । देवेष्टि शब्दं करोत्यत्र धिप्रायम् । ""धिपर्य' प्रत्ययो भवति । विशन्यत्र वेश्म | नान्तम् । माद्यन्ति जना पत्र मन्दिरम् । श्री२. कोवे । मन्दिरा । गेहः मौत्री निवारणग्रहयोः। गेहति शीतवासातपादिकं निवारयतीनि गेहम् । महानि वा मेहम् । 'गेई : 'स्वक" । मुखं निकितन्ति जानत्यत्र निकेतनम् । अङ्गन्ति गम्छन्स्यत्र श्रागारम्' । अगारं च । निशाम्यन्त्यत्र निशान्तम् । नित्रियते अाच्छाद्यते निवृतम् । गद्गानि नरेणोपार्जितं धनं गृहम् । वसनं वसतिः । श्रावसन्त्यत्र जना आषमधम् । अा ममतादम्यते वाचासः । स्थीयने जनेनात्र स्थानम् । दधाति धनादि धाम । नान्तम् । अदन्तं न धाम । क्लीचे । प्राणप) नेवास्पदम् ।। पद्यते २५ गम्यते पदमा निचायतेऽर्सी निकायः । ॥१"शरीनिवासयोः कथाद: ' धनु । निलीयत ग्रास्टियत पत्र) मनि मन्यत्र पसत्यम | वस्ती पात माधवस्त्या निलयम् । पसिः सौत्री निवासे । जनाः पमन्ति वसन्त्यत्र पस्न्यम्। ३ | वस्ती वाले साधु वस्त्यम वस्ती १. पा. सू० ५।४१३५ बार्तिकम् । २. अटवते गच्छति दानादिनाऽयम् । “अघि गत।' । पचाराच । श्रागमशास्त्रस्यानित्यवान नुम् । ३. दुष्मितं गमनमनेनेनि रामाश्रमः । ४. का० उ. सू. २॥५५॥ ५. “किल्विषाव्यथिती' का उ०म० ११२९॥ ६. 'ज। वर्जने ।' 'वजे: किचतीनन् । मृज्यते जनगित्पपि । ७ कलयति जनयति समिति शेपः । ८. का० उ० म०४।२८ । ६ का ३० म० १६० । १०. "तिमिहधिमदिमन्दिचन्दियधिरुचिपिभ्यः फिरः" का १० स० ११२३ । ११. काल म. ४॥२॥६० इति निर्देश द गेह इति निपातः । १२. श्रा अङ्गलि अङयले वाम बाहुलक थारप्रत्ययः । “अगि गतो' ' पार्वः । नलाए । १३. निशाया अननोचे त्यन्यत्र । निशायाम् अन्यने गायते स्मेति रामाश्रमः । "यम गती"। क्तः । १४. "श्रास्पदं प्रतिक्षायाम्" पा० सू० ६।१।१४६३ इति मुद। १५ का.स. ४५॥३५॥ १६. प्रात्स्यायन्ति मधीभवन्त्यत्र पस्यम् । "स्त्यै शब्दसल्पयोः" 1

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150