Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
६५ सर्पति गच्छति सपः । पदाकुः । भुनगः । श्राशीविपः । चक्री । ध्यालः । सरसरः । कुण्डली । गृढपात् । द्विरसनः । चक्षुःश्रवाः । काकोदरः । दवाकरः । दीर्घपुष्ठः । दन्दशूकः । विलेशयः । भीगी । जिमगः । पवनाशनः । गोका। कुम्भीनसः । कञ्चुकी। राजसपः । भुजङ्गमुक। दृकश्रुतिः ।
तद्वेरी विनतात्मजः॥१२७ ।। तस्य पन्नगस्य वैरी शत्रुः बिनतात्मजः गमः । पन्नगौरी । अहिरिपुः । विपधारातिः । लेलिहामरिपुः । भुजङ्गशत्रुः । नागहिट । गुजङ्गसपत्नः । फणिहिट । सर्पहत् । सर्पद्वेषी । इत्यादीनि। गगडनामानि स्युः।
सुपर्णो गरुडस्ताक्ष्यों गरुत्मान् शकुनीश्वरः ।
इन्द्रजिन्मन्त्रपूतात्मा चैनतेयो विषाशयः ।। १२८ ।। नव गमडे । शोभनं स्वई मयं पर्णमस्य सुपर्णः । तथा न-“सुपी हमपक्षत्वात् ।' डी १० विहायसा गतौ । गरुत्पूर्वः । गहद्भिः पटयने गरुडः।।
“२वर्णागमो गरेन्द्रादों सिंहे बणविपर्ययः ।
पोसशादी विकारस्तु वर्णनाशः पृषोदरे ।।'' इत्यनेन श्लोकन गम्तशब्दस्य तकारस्य लोपः । लत्वे गरुलः । गरुःश्च । वृक्षस्थापत्यं तायः । गरतः पक्षा: सन्त्यस्य गरुत्मान् । शकुनीमा विहानामीश्वरः स्वामी शकुनीश्वरः । इन्द्र जित्तवान् इन्द्रजित् । मन्त्रया पूतः पवित्र आत्मा यस्य स मन्त्रपूतात्मा । विनतावा 'अपम्यं वैनतेयः । विष क्षयतीति विषक्षयः । काश्यपनन्दनः । विष्णुरथः । पन्नगाशनः । नागान्तकः ।
खमिन्द्रियं हुपाकं च श्री (स्त्री) तोऽक्ष करण विदुः । पडिन्द्रिये । स्वर्गमोक्षी खनति विदारयतीति स्वम् । इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् । हृप्यति हर्षे प्राप्नोति विषयेषु शब्दपर्शरूपरसगन्धे हृषीकम् । गणोत्यनेन सान्तम् श्रोतः। , तालव्यादिः । अहणोति विपयं व्याप्नोति अक्षम् । क्रियते मनोऽनेन विषयेषु करणम् । शेवं [बिपाय] | कम्बलनः ।
पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥१२६।। पन पुण्ये । गुणा शोभे । पुगति शोगते पवने वा "पुण्यम् | “पर्जन्यपुण्य' । भगस्यैश्वर्या ___ देछि कारणम ] भारान । मागमेव भाग्यम् । "भागाद्यय" ! मुष्ट क्रियने सुकृतम् ।
'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। बंगम्यस्याध मोक्षस्य पण्णो भग इति स्मृतिः ।।"
१.क्षी व भ० १।१२९ । २. शाः सू. १७२ । अत्र कारिकारूपेण पठितः । ३. ग्लन्या; रातदिन्द्रियाधिष्ठानस्य खातप्तशत्यदर्शनात. खम् । ' खनु अबदार' । दप्रत्यव इन्यन्यत्र । ४. इन्द्रियमिलिमित्यादिना धच । घस्पेयः । ५ तालवीराश्शब्दः कणेन्द्रियवाचकः । दध्यस्रोतश्शब्द इन्द्रियनाची, सोत्र पठितव्यः । तदुक्तम-"हमीकमदं करा स्रोतः खं विषयीन्द्रियम् श्र. चि. ‘स्रोत इन्द्रिये गिनगारये ." इत्यमरः ३।३।२३३। ६. नात्रायत्यमाणमपलव्धन् । क्लियसमाधानशफारस्तु--कमिति सुवार्थ-भिव्ययम् , तस्य बलं साधनमिन्द्रियमिति । ७. पुश्तीति गुणः . "पुग शुभे कर्मणि । धनिकः | पुणभईति पुण्यम । 'तदहति' । पा० म.) ५।१।६३ । इति यत् । पुनाति पत्रते अत्यन्यत्र । ८. का. उ• मू० ३.४ । ५. श्लोकोऽयं विष्णुपुराणस्थत्वेनोल्लिखितः अम० को। क्षी स्वा० भाष्ये ११।१३।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150