________________
नाममाला
६५ सर्पति गच्छति सपः । पदाकुः । भुनगः । श्राशीविपः । चक्री । ध्यालः । सरसरः । कुण्डली । गृढपात् । द्विरसनः । चक्षुःश्रवाः । काकोदरः । दवाकरः । दीर्घपुष्ठः । दन्दशूकः । विलेशयः । भीगी । जिमगः । पवनाशनः । गोका। कुम्भीनसः । कञ्चुकी। राजसपः । भुजङ्गमुक। दृकश्रुतिः ।
तद्वेरी विनतात्मजः॥१२७ ।। तस्य पन्नगस्य वैरी शत्रुः बिनतात्मजः गमः । पन्नगौरी । अहिरिपुः । विपधारातिः । लेलिहामरिपुः । भुजङ्गशत्रुः । नागहिट । गुजङ्गसपत्नः । फणिहिट । सर्पहत् । सर्पद्वेषी । इत्यादीनि। गगडनामानि स्युः।
सुपर्णो गरुडस्ताक्ष्यों गरुत्मान् शकुनीश्वरः ।
इन्द्रजिन्मन्त्रपूतात्मा चैनतेयो विषाशयः ।। १२८ ।। नव गमडे । शोभनं स्वई मयं पर्णमस्य सुपर्णः । तथा न-“सुपी हमपक्षत्वात् ।' डी १० विहायसा गतौ । गरुत्पूर्वः । गहद्भिः पटयने गरुडः।।
“२वर्णागमो गरेन्द्रादों सिंहे बणविपर्ययः ।
पोसशादी विकारस्तु वर्णनाशः पृषोदरे ।।'' इत्यनेन श्लोकन गम्तशब्दस्य तकारस्य लोपः । लत्वे गरुलः । गरुःश्च । वृक्षस्थापत्यं तायः । गरतः पक्षा: सन्त्यस्य गरुत्मान् । शकुनीमा विहानामीश्वरः स्वामी शकुनीश्वरः । इन्द्र जित्तवान् इन्द्रजित् । मन्त्रया पूतः पवित्र आत्मा यस्य स मन्त्रपूतात्मा । विनतावा 'अपम्यं वैनतेयः । विष क्षयतीति विषक्षयः । काश्यपनन्दनः । विष्णुरथः । पन्नगाशनः । नागान्तकः ।
खमिन्द्रियं हुपाकं च श्री (स्त्री) तोऽक्ष करण विदुः । पडिन्द्रिये । स्वर्गमोक्षी खनति विदारयतीति स्वम् । इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् । हृप्यति हर्षे प्राप्नोति विषयेषु शब्दपर्शरूपरसगन्धे हृषीकम् । गणोत्यनेन सान्तम् श्रोतः। , तालव्यादिः । अहणोति विपयं व्याप्नोति अक्षम् । क्रियते मनोऽनेन विषयेषु करणम् । शेवं [बिपाय] | कम्बलनः ।
पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥१२६।। पन पुण्ये । गुणा शोभे । पुगति शोगते पवने वा "पुण्यम् | “पर्जन्यपुण्य' । भगस्यैश्वर्या ___ देछि कारणम ] भारान । मागमेव भाग्यम् । "भागाद्यय" ! मुष्ट क्रियने सुकृतम् ।
'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। बंगम्यस्याध मोक्षस्य पण्णो भग इति स्मृतिः ।।"
१.क्षी व भ० १।१२९ । २. शाः सू. १७२ । अत्र कारिकारूपेण पठितः । ३. ग्लन्या; रातदिन्द्रियाधिष्ठानस्य खातप्तशत्यदर्शनात. खम् । ' खनु अबदार' । दप्रत्यव इन्यन्यत्र । ४. इन्द्रियमिलिमित्यादिना धच । घस्पेयः । ५ तालवीराश्शब्दः कणेन्द्रियवाचकः । दध्यस्रोतश्शब्द इन्द्रियनाची, सोत्र पठितव्यः । तदुक्तम-"हमीकमदं करा स्रोतः खं विषयीन्द्रियम् श्र. चि. ‘स्रोत इन्द्रिये गिनगारये ." इत्यमरः ३।३।२३३। ६. नात्रायत्यमाणमपलव्धन् । क्लियसमाधानशफारस्तु--कमिति सुवार्थ-भिव्ययम् , तस्य बलं साधनमिन्द्रियमिति । ७. पुश्तीति गुणः . "पुग शुभे कर्मणि । धनिकः | पुणभईति पुण्यम । 'तदहति' । पा० म.) ५।१।६३ । इति यत् । पुनाति पत्रते अत्यन्यत्र । ८. का. उ• मू० ३.४ । ५. श्लोकोऽयं विष्णुपुराणस्थत्वेनोल्लिखितः अम० को। क्षी स्वा० भाष्ये ११।१३।