________________
६४
अमरकोर्तिविरचित्तभाष्यपेता इति मधुरः । "मयते सरी खो' । बहमत्यास्ति वहीं। “फल बहाभ्यामिनच"। कैका वाणो अस्यस्य केकी । शिखात्यस्व शिखी । प्रावृषि वर्षाकाले प्रयुक्तः प्रावृषिकः । नीलं कण्ठे यस्य म नीलकण्ठः । क्लापोः यस्य कलापी । शिखाडोऽयस्य शिखण्डी । प्रचलाकी । सर्पशनः । शिखावलः । श्यामकण्ठः । चन्द्रकी 1 शुक्लापाहः ।
तत्पतिर्मुहः ।। १२६ ॥ तस्य पतित्तत्पतिर्मुहः कार्तिकेयः । मदूरशब्दात् पतिशब्दे प्रयुज्यमाने कार्तिकेयपर्यायनामानि भवन्ति । मयूरपतिः । बहिणपतिः । केकितिः । शिखिपतिः । प्रवृषिकपतिः। नीलकण्ठपतिः । कलापिपतिः । शिखण्डिरतिः । इत्यादीनि ज्ञातव्यानि ।
वरटा वारली हंसी१० . त्रयों हंसभायाम् । बरं विशिष्टमटति गच्छति वरटा । वरलक्ष्य भार्या वारली । स्वार्थेऽणि । वरला च । इन्तीति हंसी।
कोक ईहामृगो वृकः । अजादिकं कोक्ते आदत कोकः । ईशा गोष्टभ्य ईहामण: ' है मगयटे वा ईहानगः । कुक वृक आदाने । बर्कते वृकः । अरण्यवा.।
हरिणो मृगश्च पृषतःत्रयो मगे 1 गीतेन हियते हरिणः । व्याधैमुग्यो मृगः । पर्वति सिंचति मृत्रण पृषतः" । तान्तोऽपि पृषत् । एणः । कुरङ्गः । कुरङ्गमः । सारङ्ग। ऋश्यः । रिश्यः । ऋष्यश्च । करुः । न्य. । वातप्रमी । शम्बरः । शबलः । कृष्णसारः । कालसारोऽपि ।
तदङ्कः शर्वरीकरः ॥ १२७ ॥ हरिणपर्यायादवपर्याये प्रयुज्यमाने चन्द्रम्य नामानि भवन्ति । हरिणाङ्कः । मृगाङ्कः । पृथताः । इत्यादीनि ज्ञातव्यानि ।
यन्नगोऽहिर्विषधरो लेलिहानो भुजङ्गमः ।।
नागोरगी फणी सर्पः
नव सधै । पद्धयां न गच्छृतीति पन्नगः । नभ्राण्नपादित्यस्योपलक्षत्वात् । अहत्य (तेs) २५ हिः। "अंहि कम्प्योनलोपश्च" नलोपः । विपं धरति विषधरः । लिलेहेति लेलिहानः । भुजाभ्यां
गच्छति भुजङ्गमः। न गच्छतोति । नागः। उरसा गच्छतोत्युरगः । “५१उरो विहायसो हरविही च"। उरी विधायसोयपदयोर्गमश्च संज्ञायां खो भवति तयोश्च उरविहौ यथासंख्यं भवतः । कपास्यस्य फणो।
१. का० उ. स. ६१४७ । २. पा० ५।२।१२२ षार्तिकम्--"फलबहाभ्यामिनच्" । ३. देहया मइताऽयासेन मृग्यते आखेटी क्रियते इत्यन्यत्र । ४. ते वादिकमादत्ते, वृणोति वा अकः । ५. रामाश्रमस्तु'-'पृघता बिन्दवो विन्दुसद्दशलक्षणान्यस्य पतः । श्रर्श श्राद्यच् इत्याह । पृपतो बिन्दचित्र इति क्षो स्वा । ६. पन्नं पतितं यथा स्यात्तथा गच्छतीति !माश्रमः । सर्वपन्न योरिति चातिकन डः। ७. का. उ०म० ४१४ । किप्रत्ययों नलोपश्च । अहि गती । अंइति वेगेन गछति । ८. भृशं लेटीत्येवंशीलो लेलिहानः । लिहेलुगन्तात्-"ताच्छील्यवयोव चनशक्तिषु चान' पा स्० ३।२।१६। इति चानश् । ५. भुजेन कौटिल्येन गच्छति, भुज इव गन्छति अत्यन्यत्र । "गम" का सू० ४॥३॥४३॥ इति । विहङ्गतरङ्ग भुजङ्गाय का० र ० ४।३।४८॥ इति खचि, डे च, भुजङ्गमः, भुजङ्ग इति । १:. नगे पर्वते भवो नागः । अथवा न बाच्छतीत्यगः, न अगा, नाग इत्यन्यत्र । ११. का. सू. ४।३।४६१