________________
.
असरकीतिविरचितभाप्योपेता भगस्येद भाग भागमेव भागधेयम् । नामरूप गांग यो धरः''' | सत्समीदान कियते (म) सत्कृतम् ।
अघमंहश्च दुरिनं पाप्मा पापं च किन्विषम् ।
वृजिनं कलिलं होनो दुष्कृतम् दश पाप । म जहाति प्राणिनन अयम् । अंनि गति नरकादिकमनेन हः । सा-तम । दुरितम् । दुर् सौत्रोऽयं धातुः । पाति मुगतेरियति पापमा । पुसि । 'सर्वधातुभ्यो मन ।" पाति सुगनधारयति पापम् | "पातेः पः" । निन्द्रत्वन कल्यते मुहुर्महः किरति मतिं वा किल्विपम् । "किल्विया व्यथिपी' एती टिपपत्यवान्तौ निपात्येते । पृज्यते पनीयतेऽनेन वृजिनम् । कलयति कलिलम्" ।
"कलेरिला" । एति गच्छति [मुखम् अनेन पनः । सान्तम् । क्रियते स्म दुष्कृतम् । तमः 1 कल्कम् । १० कल्मपम | अशुभम । प्रतिकिका 1 प्रकम् । किम्वम् । मलः । अनेकार्थे ।
तजयी जिनः ।। १३०॥ तस्य पापस्य जया तजयी । अघजयी | दुरितजयी। पापजयी । इत्यादीनि मिनस्य नामानि भवन्ति ।
सदनं सम भवन धिष्ण्यं वेश्माथ मन्दिरम् । गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥ वसत्यावसथावासं स्थानं धामास्पदं पदम् ।
निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥ चन विशतिग है। जनाः सीदन्यत्र सदनम । ङ्गी । सीदन्ति सुत्रे गछन्त्यत्र सन्न | "सर्व. धातुःयो मन्"प्रायेण । भवति भूतान्यत्र भवनम् । धिप शब्दे । देवेष्टि शब्दं करोत्यत्र धिप्रायम् ।
""धिपर्य' प्रत्ययो भवति । विशन्यत्र वेश्म | नान्तम् । माद्यन्ति जना पत्र मन्दिरम् । श्री२. कोवे । मन्दिरा । गेहः मौत्री निवारणग्रहयोः। गेहति शीतवासातपादिकं निवारयतीनि गेहम् । महानि
वा मेहम् । 'गेई : 'स्वक" । मुखं निकितन्ति जानत्यत्र निकेतनम् । अङ्गन्ति गम्छन्स्यत्र श्रागारम्' । अगारं च । निशाम्यन्त्यत्र निशान्तम् । नित्रियते अाच्छाद्यते निवृतम् । गद्गानि नरेणोपार्जितं धनं गृहम् । वसनं वसतिः । श्रावसन्त्यत्र जना आषमधम् । अा ममतादम्यते वाचासः । स्थीयने जनेनात्र
स्थानम् । दधाति धनादि धाम । नान्तम् । अदन्तं न धाम । क्लीचे । प्राणप) नेवास्पदम् ।। पद्यते २५ गम्यते पदमा निचायतेऽर्सी निकायः । ॥१"शरीनिवासयोः कथाद: ' धनु । निलीयत ग्रास्टियत पत्र)
मनि मन्यत्र पसत्यम | वस्ती पात माधवस्त्या निलयम् । पसिः सौत्री निवासे । जनाः पमन्ति वसन्त्यत्र पस्न्यम्। ३ | वस्ती वाले साधु वस्त्यम वस्ती
१. पा. सू० ५।४१३५ बार्तिकम् । २. अटवते गच्छति दानादिनाऽयम् । “अघि गत।' । पचाराच । श्रागमशास्त्रस्यानित्यवान नुम् । ३. दुष्मितं गमनमनेनेनि रामाश्रमः । ४. का० उ. सू. २॥५५॥ ५. “किल्विषाव्यथिती' का उ०म० ११२९॥ ६. 'ज। वर्जने ।' 'वजे: किचतीनन् । मृज्यते
जनगित्पपि । ७ कलयति जनयति समिति शेपः । ८. का० उ० म०४।२८ । ६ का ३० म० १६० । १०. "तिमिहधिमदिमन्दिचन्दियधिरुचिपिभ्यः फिरः" का १० स० ११२३ । ११. काल म. ४॥२॥६० इति निर्देश द गेह इति निपातः । १२. श्रा अङ्गलि अङयले वाम बाहुलक थारप्रत्ययः । “अगि गतो' '
पार्वः । नलाए । १३. निशाया अननोचे त्यन्यत्र । निशायाम् अन्यने गायते स्मेति रामाश्रमः । "यम गती"। क्तः । १४. "श्रास्पदं प्रतिक्षायाम्" पा० सू० ६।१।१४६३ इति मुद। १५ का.स. ४५॥३५॥ १६. प्रात्स्यायन्ति मधीभवन्त्यत्र पस्यम् । "स्त्यै शब्दसल्पयोः" 1