________________
नाममाटा
६७ वास माधु 'वस्यमिति श्रीभाजः । शीर्यते हिंस्यते शीतात्र शरणम् । प्रालीयने अनेनात्रालयः । मि । निशुः कथयन्ति । पु'म । कुल! ! मेन्यायः ।
खेयं खातं च परिखा प्रयः परिवायाम् । ग्वनु अवदारण। खन् । खन्यते नेयम् । पाल्खनोरिच" यत्ययो नकारस्यकारः । अवर्ण वर्ग ए" प्रवर्णवर्णयोरे कारः । वन्यो [भ] खातम् । परिख यो परिणा। ५
वनं स्याद्ध लिकुट्टिमम् । द्वौ प्राकारे । शुल्कादिकं वरन्स्यत्र वप्रम् । पून्याः कुट्टिगं धूलिकुट्टिमम् । बद्धभूमिकम् । धूलिकुट्टिमम् ।
प्राकारः परिधिः सालः अयो दुर्ग | प्रकुर्वन्ति तमिति प्राकार: 1 "अकर्तरि च" कारके संज्ञायान" प । परि १५ समन्तात् धीयते परिधिः । यति तनूकरोति स्वनगरपर्वतं शालं सालं' च |
- प्रतोली गोपुराकृतिः॥ १३४ ।। या विशिखायाम । प्रविशन् जनः प्रतोल्यों परिमीयतेऽत्र प्रतोली। गोप्यने रक्ष्यते पोपुर तम्यातिः गोपुराकृतिः ।।
प्रासादमौघहाणि अय. साधे । प्रासादश्च सौधं च हयं च प्रासादसौघहाणि । प्रसीदन्त्यस्मिन्नयनमनोसति १५ प्रासादः । "यकर्तरि ' च कारक संज्ञायामू'। सुनायां लिप्तायो भवं 'सौधम् । चन्द्रकरान् रात हय॑म् ।
निम्हो मनवारणः । बा अपाश्रये । निव्यूहाते नियंहः । मत्ताः प्रमादिनः पतन्ती वार्यतऽनेन मनवारण।
वातायनं मतालम्बम् । द्रौ गवाक्षे । वातस्यायनं मागों वातायनम् । उभयम् । मतमभीष्टम् मालाचन मतास्तम्पम् । जालकन । बालम् ।
आलम्ब्यसुखमासनम् ।। १३५ ।। रज़ामसभे ।। पालम्ब्यस्य अरल बनस्य सुखम् श्रालयसुखम् सुखेनास्यते श्रासनम् । २४
समः सवणः सज्ञातिः सदृक्षः सदृशः सटक् | तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ।। १३६ ।।
१. यद्यपि मूले वस्त्यशब्दो नास्ति, तथापि पाटभेदात् "निशान्तवस्त्यमदनम" २।२५। इत्यमरे वस्त्यशब्दपासात् टीकाकृता तदपि विगृहीतन । २. का. स. ४.३।१२। १. का० . १।२।२। ४. प्रक्रियने इति कर्मगि घ । इनि रामाश्रमः । ५. का. म. ४।५।४। ६. परितो धीयते वेष्ट्यते नगरमनेनति गामाश्रमः । ७. दन्त्यपाठे तु सल्यते सालः । "सल गती । धनं । ८ पुग्धान्तु गोपुर भरक्षितम् । तस्याकृतिरिवाकृति स्यारतासह शीत्यर्थः । ६. का सू. ४।३।४। १५. मुच या लिगः समः । शेपेण । ११. हरति गनांग्मि इय॑मिन्यन्यत्र । प्रासादसँधिहाणामयाविशेषेशपादानम् । परं तद्रिशेषा न विस्मर्त्तव्यः । तदुक्तम्-“हादि धनिनां वसः प्रासादी देवभूभृजाम । सौधोऽस्त्री राजमश्नम' शा१०। इत्यमरः ।