________________
६८
अमरकीर्तिविरचितभाष्योपेता
एकादश समाने । समानं मातीति २ समः | समानः सदृशो वर्णोऽन्य सवर्णः । समाना शातिः अस्य सशातिः । समान एव दृश्यते सरक्षः । “समानान्ययोश्च" सक् प्रत्ययः । शस्य च पत्वम् । 'षदो:४ करसे' पस्य कत्वम् । "कागोगे"नः" | मगन ट्व दृश्यते सर!! समानान्ययोश्च टक्प्रत्ययः | अमात्रः | कानुबन्धत्वाद्गुणानिषेधः । आनुवन्धत्वानदादौ पठ्यते । "ईक "इश' इति समानस्य सभावः । समान इव दृश्यते सडक । " *समानान्ययोश्च' किप् । तुलया सम्मिनस्तुल्यः। समानो धर्मों यस्य सधर्मः । समान रूपं यस्य स सरूपः । रूपनामगोत्रस्थानवर्णवोत्रयस्तु" इति समानस्य सादेश: 1 तोलनं तुला । ॥५°वोलेरुच" अप्रत्ययः । श्रोकारस्यकारश्च । कषति कक्षा। उपमा । विधा । प्ररण्यः । प्रकाशः । प्रतिमः । मनिमः | प्रकारः ।
विन्मान्यो विधमानश्च गुरुस्थानाम्बुजाननाः।
सिंहादीनि च पर्यायमुपमानेषु योजयेत् ॥ १३७ ॥ योजयेत् जोश्येत् । पर्यायं विशेषणम् उपमानेषु । वित्समः । विसवर्णः । वित्म जातिः | वित्सद्दक्षः । वित्सदृशः। वित्सहक | वित्तुल्यः । वित्सधर्मः । विसरूपः । वित्तल्यः । विकक्षः । अनेन प्रकारेण मान्यविद्यमानगुरुस्थानाम्बुजाननसिंहादिशब्दा उपमानेषु प्रयोजनीयाः ।
व्यपदेशो निभं व्याजः पदं व्यतिकरश्छलम् ।
প্রয়। सप्त कैतवे । व्यपदेशनं व्यपदेशः१५ 1 पुंसि । निर अतिशयेन भाति निभम् २ । व्यज्यते व्याजः। मुंसि । पद्यते गम्यते कैतवेन पदम् । व्यतिकरणं व्यतिकरः । छलति "छलम् । क्लीबे छादयति छम" । नान्तम् । क्लोचम् । कैतषम् । कपटम् । कूटम् । उपाधिः । मिपम् । लक्ष्यम्" |
वृत्तान्तमुत्प्रेक्षा शब्दमन्यं च निर्णयेत् ।। १३८ ॥ ही वार्तायाम् । वृत्तस्य चरितस्यान्तो वृत्तान्त.१७॥ उत्प्रेक्षणम् उत्प्रेक्षा ! बातां । प्रवृत्तिः। उदन्तः ।
१. श्रन समादयः सरूपान्ता नघ तमाने । तुलाकक्षोपमा विधा इति चत्वारन्नुलायामिति पार्थक्ष्येन वक्तव्ये पि सदृशाऽभिप्रायेण तदाह । कचिदभिधेति पाठः । परन्तु तुलार्थऋविधाशब्दोच युक्तः । एवं च त्रयोदश इति वक्तव्यम् । अभिधापाटे तु "उपमाभिधा' इत्यनयोरुपमावाचकत्वे सनि “एकादश" इति सङ्गन्छते । २. मकारे परे समानस्य सादेशविधायकवचनाभावासमान मातीति विग्रह श्रिन्त्यः | ''सम वैक्लव्ये" समति वैक्लप्यं करोतीति समः । सतः समस्य वैक्लव्यं करोत्येव । पचाअच् । ३. "कमयु पम ने त्यदादौ दृशष्टक सकी च'' का० सू० ४।३।७५। अत्र तृत्तिः । ४. का सू० ३।४। ५. का रू. पू०२५६ । सू० ६. "समानान्ययोदचेति वक्तव्यम्" इति वार्तिकरूपेणोपलभ्यते ।।१०। काशिकायाम् । कातन्त्रसूत्रन्तु नैतादृशनुग्लब्धम् । वृत्तिरपीदृशी कापि नास्ति । काशिकायां टीकोन वचनसान्ये पि प्रत्ययाबरूयसाम्यं नास्ति । ७. "गद्द शष्टक्षेषु समानस्य सः" का सू० ४।६।६५। ८. का. सू. ४।।५। वृत्तिः । ६. "ज्योतिर्जनपदरात्रिमाभिनामगोवरूपस्थानणवयौवचनबन्धुर" इति पा. सू. ६।३८५। १८. वाचनिकं नैतत्, अतुलोरमान्यामिति ज्ञारितमिति प्रतिभाति । ११. व्यपदिश्यते व्यपदेशोऽतपस्य ताप्पम् । १२. नि नित तदिव भाति निभम् इत्यन्यत्र । १३. व्य अन्ति विक्षिपन्ति अनेन ध्याजः । “अज गतिक्षेषणयों:” | घञ् । १४. यति छिनत्ति प्रस्तुतत्त्वमनेगेति का छी छोदने । कल प्रत्ययः । १५. छायतें रूपमनेन छद्म । मनिन् । हृत्वः । “छद अपवारणे' | चुरादिः । १६. लत शब्दोऽव्ययम् । १७. वृत्तानुमधानीयो गवेषणीयोगन्तः समातिर्यस्येति रामाश्रमः ।