Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 73
________________ अमरकीर्तिविरचितभाप्योपेता तथा चाशाधरमहाभिषेक"आयुः पीयूषकुण्डेः स्मृतिमणिनिभिः शेमुषीबल्लिकन्दै मैंधासस्थाम्बुबाहै बरफलतरुभिनेत्ररत्नाधिदेवैः । निष्टतैर्घाणपेयप्रचुरमधुरिमस्नेहधूमो पि येषां कुमो हैयङ्गवीनः स्नपनमपनय ध्वान्तभानोर्जिनस्य ।।" वीयते तिप्यते पित्तमनेनाज्यम् । तथा क्षीरस्वामिनि-"श्रा अञ्जनीयमाज्यम्। "'श्राछपूर्वादजेः संज्ञायाम्' क्यम् । घृतम् । श्राधारः । स्पृह्यम् । याज्यम् । हविः । दुग्धं क्षीराऽमृतं पयः ॥१२२ ॥ चत्वारी दुग्धे । दुह प्रपूरणे। दुहाते दुग्धम् । घस्ल अदने। सौत्रोऽयम । घस्पते क्षीरम् । १० 'घसे किन्” ईरमात्र: । गमश्नजनेत्युपधालोपः | अघोषेष्वशिगं प्रथमः' कः । 'शासिबसि घसौनां च एत्वम् । क्पसंयोगे क्षः । “व्य नमस्व" | उणादौ क्षिगु वाणु हिंसायान । क्षणोतीति क्षीरम् । क्षीरोशोरगभौरगम्भीरा" एते ईरप्रत्ययान्ता निपात्यन्ते। न म्रियते -नेन अमृतम् । अजरामरकारित्वात् । पीयते वा सरसत्वात् पयः । अमुन् । ऊधस्यम् । स्तन्यम् । पीयूषं, पयूषं च । उदश्विन्मथितं तळं कालशेयं पिबेद् गुरुः। चत्वारस्तके । उदकेन श्यति वर्धते उश्चित् । तान्तस्तालव्यमध्यः । मध्यते (स्म ) मथितं घोलं च । तञ्चति द्रवं गच्छति तकम् | उभयम् । "तकं विभागभिन्नं तु केवलं मथितं __ स्मृतम्" इति धन्वन्तरिः। कलश्या गर्गयाँ भवं कालशेयं पियेत् गुरुः । तत्कालीन गरिष्ठम् । अरिष्टम् । दण्डाहतम् । प्रायो वयो दशानेहा पूर्ण यौवनकं विदुः ॥ १२३ ।। तारुण्यं यौवनं च अष्टौ तारुण्ये । प्रकर्षण परलोकमेत्यनेन प्रायः१ : पंसि । सान्तोऽपि प्रायस् । दयते वयः । दशति चुम्बति स्त्रीमुखं दशा । न ईहते २ चेष्टते अनेहा। "अनेहमीप्सरसो ङ्गिरस:१३ गते:सन् प्रत्यवान्ता निपात्यन्ते । ई४ चेष्टायाम् । पूरी श्राप्यायने दिवादी आत्मनेपदी । अदन्तानां प्राक् तृतीयः परस्मैपदी । पूर्वते कश्चित्, पूरयति कश्चित् । इन् सुराद्यपेक्षया वः । ५१४कारित०' कारितलोपः । उभयया २५ पूरि बातम् । पूर्यते स्म पूर्णः । निष्ठाक्त । "५"दान्तशान्तपूर्णदातरुपष्टछन्नशताश्चेनन्ताः' इत्यनेन पूर्णेति निपातः । यूनो भावो यौवनम् । स्वार्थे का । यौवनकम् । १६ युवा दित्याद्भावेऽण । वृद्धी । तरुणस्य __१५ . १. पा. सू.. ३.१११०६ । वार्तिकम् । २. पा० उ० पू० ४।३२ । ३. का मूल ३।६।४३ । ४. का मू० ३।८।२। ५. का० म० ३।दार । ६. का. रू० पू० सू. २५६ । ७. 'न्यनमस्वरं परं वर्ण नये" का• स० १।१५२१॥ ८. का. उ। सू. ३४६। ५. अत्र प्रायादयोऽनेहोऽन्ताश्चत्या. यावाचकाः । पूर्णपूर्व का एते चत्वारो यौषन फताहण्ययोषनानीति त्रयः । एवं च सप्त तारुण्ये इति वक्तुं युक्तम् । १०. प्रकरण शरीरस्य क्रमेणायते गछति इति है। च । ११. शरीरस्य क्रमेण क्यिन्ति पयः, बाल्यादीनि दृश्यन्ते दशा इति हैमः । १२. नाहन्ति नागच्छति नाइन्यते नागम्यते चेति रामाश्रमः। "नव्याहन एह च" इति साधुः । १३. का० उ० पू० ४१ १४. का०म० ३।६।४४१ १५. का० स० ४।६।१००१ १६. हे श० ७११६७. युवादेरण इति सूत्रम् ।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150