Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 71
________________ ६० अमरकीर्तिविरचितभाष्योपेता .. सत्यम् । उणादयो हि बहुलम्, तेन चित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव । विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं बदन्ति ।।" घनस्येव सारोऽस्य घनसारः । हिं गतौ । दिनोतीति हिमम् । इन्धियुधिश्याभूहिन्यो ५ मक्" । चन्द्रसंज्ञः । सिताभ्रः । हिमवालुकः । - समालम्भोऽङ्गरागश्च प्रसाधनविलेपनम् ।। ११८ ।। चत्वारी रागे । सन्या प्रकारेरणालभ्यते "समालम्भः । अस्प रागोऽङ्गरागः । प्रकर्येण साध्यते माड्यते प्रसाधनम् । विलिप्यते विलेपनम् । भूषणाभरणं रुच्यम्घर याभरणे । तसि भूष अलङ्कारे । भूष्यने मण्ड्यतेऽनेन भूषणम् । अा समन्ताद् भ्रियते शोभा धार्य रोऽनेन श्राभरणम् । रोचते रुच्यम् । अलङ्कारः। परिष्कारः । मण्डनन् । माल्यं मालागुणस्रजः । चत्वारः पुष्पमालायाम् । मालैय माल्यम्। चातुर्वणादित्वालया | माल्यते घार्य ते माला। अथवा मा लान्ति पुण्याण्यत्र माला । श्रियाम् । गुणतीति गुणः । "नाम्युपधप्रीकगा* :"। सूज्यते १५ सक् । “अरिष दधृक्सगिति" साधुः । मेखला रसना काञ्ची। प्रयः काञ्च्याम । मेहनस्य खं तस्य मा लालीति निरुक्तिः। मिनोति प्रक्षिपति कामिचिसमिति वा मेखला । रसति शब्दं करोतीति रसना । रस कान्तौ (शब्दे ) सौत्रोऽयं धातुः । श्रोणी शोभा कचति( काचते ) बध्नातोति काञ्चिः । स्त्रियामीः । काञ्ची । तप्तकी । कलापः । करिमूत्रम् । सारसनम् । २० शिञ्जिनी' च । हेमपर्यायसूत्रकम् ॥ ११६ ॥ हेमसाब्दात्सूत्रशब्दे प्रयुज्यमाने मेखलापर्यायनामानि भवन्ति । हेमसूत्रम् | अापदसूत्रम् । स्वर्णसूत्रम् । कनकसूत्रम् | अर्जुनसूत्रम् । काञ्चनसूत्रम् । हिरण्यसूत्रन । जातरूपसूत्रम् | शातकुम्भसूत्रम् । हाटकसूत्रम् । कलधौतसूत्रम् । तपनीयसूत्रम् । कार्तस्वरसूत्रम् । इत्यादीनि ज्ञातव्यानि । श्रोणीबिम्ब कटीसूत्रं मानसूत्रमिवाहितम् । त्रयः पट्टसूत्रे । श्रीष्पाः कयाः बिम्ब प्रच्छादकं श्रोणोविम्यम् । कर्टी सूत्रयति वेष्टयनीति १. शा.सू. १६३।१४९॥ श्रन कारिकारूण पठितः । २. दिनोति गच्छनीत्यर्थः । कपूरस्याशूल्पतनस्वभावात् । इन्ति श्रौष्ठ्यमिति रामाश्रमः । ३. का. उ० ११५५। ४. आलभ्यते विलियते इत्यर्थः । ५. का सू०४॥२॥५१॥ ६. का०सू० ४।३।७३। ७. मखं गति लातीति पृपोदरादित्वान्मेखलेति रामाश्रमः | मुहुः स्खलतीति हेमचन्द्रः । मीयते प्रक्षिप्यते इति क्षीस्त्रा | "मित्रः खलच्चैच" २६३११७! सर० के० । ८. अश्नुते कटिम,अश्नाति कामिचित्तं वेति रामाश्रमहेमचन्द्रौ । ' अरोरथ" इति यूरशादेशश्च । १. काचि दीप्तिबन्धनयो"। "सर्वधातुल्य इन्' । १५. शिञ्जिनी नूपुरम् । मेखलापर्याये तत्पाठोऽयुक्तः । तदुक्तम्"नूपुरन्तु तुलाकोटिः पादत' कटकालदे। मीर हंसकं शिखिनी,-अभिः चि ३।३३०

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150