________________
६०
अमरकीर्तिविरचितभाष्योपेता .. सत्यम् । उणादयो हि बहुलम्, तेन
चित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव ।
विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं बदन्ति ।।" घनस्येव सारोऽस्य घनसारः । हिं गतौ । दिनोतीति हिमम् । इन्धियुधिश्याभूहिन्यो ५ मक्" । चन्द्रसंज्ञः । सिताभ्रः । हिमवालुकः ।
- समालम्भोऽङ्गरागश्च प्रसाधनविलेपनम् ।। ११८ ।।
चत्वारी रागे । सन्या प्रकारेरणालभ्यते "समालम्भः । अस्प रागोऽङ्गरागः । प्रकर्येण साध्यते माड्यते प्रसाधनम् । विलिप्यते विलेपनम् ।
भूषणाभरणं रुच्यम्घर याभरणे । तसि भूष अलङ्कारे । भूष्यने मण्ड्यतेऽनेन भूषणम् । अा समन्ताद् भ्रियते शोभा धार्य रोऽनेन श्राभरणम् । रोचते रुच्यम् । अलङ्कारः। परिष्कारः । मण्डनन् ।
माल्यं मालागुणस्रजः । चत्वारः पुष्पमालायाम् । मालैय माल्यम्। चातुर्वणादित्वालया | माल्यते घार्य ते माला। अथवा मा लान्ति पुण्याण्यत्र माला । श्रियाम् । गुणतीति गुणः । "नाम्युपधप्रीकगा* :"। सूज्यते १५ सक् । “अरिष दधृक्सगिति" साधुः ।
मेखला रसना काञ्ची। प्रयः काञ्च्याम । मेहनस्य खं तस्य मा लालीति निरुक्तिः। मिनोति प्रक्षिपति कामिचिसमिति वा मेखला । रसति शब्दं करोतीति रसना । रस कान्तौ (शब्दे ) सौत्रोऽयं धातुः । श्रोणी शोभा
कचति( काचते ) बध्नातोति काञ्चिः । स्त्रियामीः । काञ्ची । तप्तकी । कलापः । करिमूत्रम् । सारसनम् । २० शिञ्जिनी' च ।
हेमपर्यायसूत्रकम् ॥ ११६ ॥ हेमसाब्दात्सूत्रशब्दे प्रयुज्यमाने मेखलापर्यायनामानि भवन्ति । हेमसूत्रम् | अापदसूत्रम् । स्वर्णसूत्रम् । कनकसूत्रम् | अर्जुनसूत्रम् । काञ्चनसूत्रम् । हिरण्यसूत्रन । जातरूपसूत्रम् | शातकुम्भसूत्रम् । हाटकसूत्रम् । कलधौतसूत्रम् । तपनीयसूत्रम् । कार्तस्वरसूत्रम् । इत्यादीनि ज्ञातव्यानि ।
श्रोणीबिम्ब कटीसूत्रं मानसूत्रमिवाहितम् । त्रयः पट्टसूत्रे । श्रीष्पाः कयाः बिम्ब प्रच्छादकं श्रोणोविम्यम् । कर्टी सूत्रयति वेष्टयनीति
१. शा.सू. १६३।१४९॥ श्रन कारिकारूण पठितः । २. दिनोति गच्छनीत्यर्थः । कपूरस्याशूल्पतनस्वभावात् । इन्ति श्रौष्ठ्यमिति रामाश्रमः । ३. का. उ० ११५५। ४. आलभ्यते विलियते इत्यर्थः । ५. का सू०४॥२॥५१॥ ६. का०सू० ४।३।७३। ७. मखं गति लातीति पृपोदरादित्वान्मेखलेति रामाश्रमः | मुहुः स्खलतीति हेमचन्द्रः । मीयते प्रक्षिप्यते इति क्षीस्त्रा | "मित्रः खलच्चैच" २६३११७! सर० के० । ८. अश्नुते कटिम,अश्नाति कामिचित्तं वेति रामाश्रमहेमचन्द्रौ । ' अरोरथ" इति यूरशादेशश्च । १. काचि दीप्तिबन्धनयो"। "सर्वधातुल्य इन्' । १५. शिञ्जिनी नूपुरम् । मेखलापर्याये तत्पाठोऽयुक्तः । तदुक्तम्"नूपुरन्तु तुलाकोटिः पादत' कटकालदे। मीर हंसकं शिखिनी,-अभिः चि ३।३३०