________________
नाममाला
कटीसत्रम् । मानं प्रमाणीभूतं सूत्रयतीति मानसूत्रम् । केचिद् रागसूत्रं पठन्ति पट्टसूत्र' च |
मदिरां मधमेरेयं शीधु कादम्बरीमिराम् ।। १२० ॥
प्रसन्नां वारुणीं हालां मधुबारां सुरां विदुः ।
एकादश मद्ये । माद्यत्यनथा मदिरा । मधिष्टा च | मयतेऽनेन मद्यम् । “यमिकदिगदा स्वनुपसर्गे'। इरायां ग्रामसीमायाम साधु घेरेयम् । शेरतेऽनेन शीधुः । "शीडो धुक्" । शीपो(धौ)रित्येके ५ पठितत्वात् शोधुप्रवृतेः क इति व्याख्यत् । अथवा पीतेऽत्र जनः शेते शी। उभयम् । तालव्यः । कुत्सितं मीलमम्बरं यस्य स कदम्बरो बलदेवः । तस्येयं प्रिया कादम्बरी । कुत्सितमन्वते याल्पनया या कादम्बरी । एति परिभ्राम्यत्यनया इरा। मारमा प्रसीदत्यनया प्रसन्ना । आदम्तः । वरुणस्यारत्यं धारणी। जति लज्जायनया हाला। स्त्रियाम् । मधु धारयतीति मधुवारा । मुवति सूते भवं सुरा । तथा द्विसन्धानभाष्ये---"अतिप्रलापभावेन समुद्रमथनानिष्कासिता सुरेः सुरा।"
"लक्ष्मीकौस्तुभफारिजातकसुरा धन्वन्तरिश्चन्द्रमा
___ गावः कामदुघाः सुरेश्वरगजो रम्भादिदेवाङ्गना ।। अश्वः सप्तमुखः सुधा हरिधनुः शलो विघं चाम्बुधः
रत्नानीति चतुदश प्रतिदिनं कुर्वन्तु ते मङ्गरम् ।। . विदुः कथयन्ति । मधुः । पासवः । परिप्लुता । स्वादुरसा । शुण्डा । गन्धोत्तमा । माधवः । १५ माधवः । कल्यं, कन्या । कश्यं, कश्या | परिश्रुत् । तान्तं स्त्रियाम् । तालव्यदन्त्यः । हारहूर । कापिशायनम् । मृद्रीकम् । माध्वीकम् ।
शुण्डासबःमध विशेषौ द्वो । सुन्ब(न)न्ति तृप्ति गच्छन्त्यनया शुण्य न्य)ने पातुमभिगम्यते का शुण्डा" | स्त्रीनोः । शुण्डः । प्रास्ते जनयति मदम् आसवः । पुंसि ।
तद्विधायी शौण्डो गयेत मद्ययः ।। १२१ ॥ Tो कल्यपालकें । शुण्डायर्या मधे भवः शीरडः । मद्यं पिबति पाययतीति वा मापः ।
सक्तोऽक्षधूतपानेषु विचित्रा शब्दपद्धतिः । त्रयो मद्यासक्ते । अक्षेषु जूतेषु सक्तः अक्षसक्तः । युतसक्तः । पानेषु सक्तः पानसक्तः। विधिया नाना प्रकारा शब्दानों पद्धतिः श्रेणिः शब्दपद्धतिर्वर्तते । अक्षशौण्डः । अक्षधूतः। अक्षकितवः । स २५ शौण्डैः" : घ्याल, अधि, पटु, पण्डित, कुशल, चपल. निपुण, स्वेत्यादि शौण्डादिराकृतिगरणः ।
सर्पिहैं यङ्गवीनाज्यंत्रियः सर्पिषि । सप्त धातवः सन्त्यिनेन सान्तं सपः । क्लीवे । “अचिंशुचिचिहुसृषिछादिछर्दिभ्य इसिः'। सात्तृ गतौ। ह्यो गोदोहस्य विकारो हैयङ्गधीनम् । इदं हैयङ्गबोनं ह्यस्तनदिनगोदोहे सक्षातम् । उक्तं च-~
__तत्तु हैयङ्गवीनं यद् योगोदोहोद्भवं घृतम् ।। -- --- .... - - . --..
१. का. सू. ४२११३। - .. उ० सू० २।३३। ३. सीधुरिति दन्त्योऽयन्यत्र पाठः । ४. "शुण्डा हाला हारहूरं प्रसन्ना यारु, मुरा।" अभि० चि. ३१५६७ ५. शुण्डाशब्दो मदिरावाची पानमदस्थानमपि । तदुक्तम्-"शुण्डा हाला हारहूरम" अभि० चि०६।५.६७१ "शुण्डा पानमदस्यानभ" श्रभिः चि० ३३९७०। ६. शुण्डायां मदिरापानागारे भव इति रामाश्रमः । 'शुण्डा मदिरा उस्त्यस्येति ज्यो स्नादित्यादण्" इति हेमचन्द्रः । ७. पा०सू० २०११४०। ८. काउ.सू. २१४४ | ६. अम० की० २।९।५२।