________________
अमरकीर्तिविरचितभाप्योपेता तथा चाशाधरमहाभिषेक"आयुः पीयूषकुण्डेः स्मृतिमणिनिभिः शेमुषीबल्लिकन्दै
मैंधासस्थाम्बुबाहै बरफलतरुभिनेत्ररत्नाधिदेवैः । निष्टतैर्घाणपेयप्रचुरमधुरिमस्नेहधूमो पि येषां
कुमो हैयङ्गवीनः स्नपनमपनय ध्वान्तभानोर्जिनस्य ।।" वीयते तिप्यते पित्तमनेनाज्यम् । तथा क्षीरस्वामिनि-"श्रा अञ्जनीयमाज्यम्। "'श्राछपूर्वादजेः संज्ञायाम्' क्यम् । घृतम् । श्राधारः । स्पृह्यम् । याज्यम् । हविः ।
दुग्धं क्षीराऽमृतं पयः ॥१२२ ॥ चत्वारी दुग्धे । दुह प्रपूरणे। दुहाते दुग्धम् । घस्ल अदने। सौत्रोऽयम । घस्पते क्षीरम् । १० 'घसे किन्” ईरमात्र: । गमश्नजनेत्युपधालोपः | अघोषेष्वशिगं प्रथमः' कः । 'शासिबसि
घसौनां च एत्वम् । क्पसंयोगे क्षः । “व्य नमस्व" | उणादौ क्षिगु वाणु हिंसायान । क्षणोतीति क्षीरम् । क्षीरोशोरगभौरगम्भीरा" एते ईरप्रत्ययान्ता निपात्यन्ते। न म्रियते -नेन अमृतम् । अजरामरकारित्वात् । पीयते वा सरसत्वात् पयः । अमुन् । ऊधस्यम् । स्तन्यम् । पीयूषं, पयूषं च ।
उदश्विन्मथितं तळं कालशेयं पिबेद् गुरुः। चत्वारस्तके । उदकेन श्यति वर्धते उश्चित् । तान्तस्तालव्यमध्यः । मध्यते (स्म ) मथितं घोलं च । तञ्चति द्रवं गच्छति तकम् | उभयम् । "तकं विभागभिन्नं तु केवलं मथितं __ स्मृतम्" इति धन्वन्तरिः। कलश्या गर्गयाँ भवं कालशेयं पियेत् गुरुः । तत्कालीन गरिष्ठम् । अरिष्टम् । दण्डाहतम् ।
प्रायो वयो दशानेहा पूर्ण यौवनकं विदुः ॥ १२३ ।।
तारुण्यं यौवनं च
अष्टौ तारुण्ये । प्रकर्षण परलोकमेत्यनेन प्रायः१ : पंसि । सान्तोऽपि प्रायस् । दयते वयः । दशति चुम्बति स्त्रीमुखं दशा । न ईहते २ चेष्टते अनेहा। "अनेहमीप्सरसो ङ्गिरस:१३ गते:सन् प्रत्यवान्ता निपात्यन्ते । ई४ चेष्टायाम् । पूरी श्राप्यायने दिवादी आत्मनेपदी । अदन्तानां प्राक् तृतीयः
परस्मैपदी । पूर्वते कश्चित्, पूरयति कश्चित् । इन् सुराद्यपेक्षया वः । ५१४कारित०' कारितलोपः । उभयया २५ पूरि बातम् । पूर्यते स्म पूर्णः । निष्ठाक्त । "५"दान्तशान्तपूर्णदातरुपष्टछन्नशताश्चेनन्ताः' इत्यनेन
पूर्णेति निपातः । यूनो भावो यौवनम् । स्वार्थे का । यौवनकम् । १६ युवा दित्याद्भावेऽण । वृद्धी । तरुणस्य
__१५ .
१. पा. सू.. ३.१११०६ । वार्तिकम् । २. पा० उ० पू० ४।३२ । ३. का मूल ३।६।४३ । ४. का मू० ३।८।२। ५. का० म० ३।दार । ६. का. रू० पू० सू. २५६ । ७. 'न्यनमस्वरं परं वर्ण नये" का• स० १।१५२१॥ ८. का. उ। सू. ३४६। ५. अत्र प्रायादयोऽनेहोऽन्ताश्चत्या. यावाचकाः । पूर्णपूर्व का एते चत्वारो यौषन फताहण्ययोषनानीति त्रयः । एवं च सप्त तारुण्ये इति वक्तुं युक्तम् । १०. प्रकरण शरीरस्य क्रमेणायते गछति इति है। च । ११. शरीरस्य क्रमेण क्यिन्ति पयः, बाल्यादीनि दृश्यन्ते दशा इति हैमः । १२. नाहन्ति नागच्छति नाइन्यते नागम्यते चेति रामाश्रमः। "नव्याहन एह च" इति साधुः । १३. का० उ० पू० ४१ १४. का०म० ३।६।४४१ १५. का० स० ४।६।१००१ १६. हे श० ७११६७. युवादेरण इति सूत्रम् ।