________________
नाममाला
मतिशयवती पूजामई ताति म पनि जानादिगनु दिन यति वाऽहं न । त्रिकाल केवलज्ञानमत्यस्य केवली । जिनधर्मचक्र सहस्रारयुक्त तीर्यकृदने निराधारतया विहारकाले गगने गच्छत् सर्घजीवदयासूचक रत्नमयमायुधविशेष निति तद्वाऽनुभवतीति धर्मचक्रभृत् । सीओं द्वादशाङ्गशाम्नं करोतीति सीर्थङ्करः । तीयें करोतीति तीर्थकृत् । दिव्यवाचाम्पतिः दिन्यवाक्पतिः । तथा चोक्तः
"यत्सर्वात्महित न वर्णसहित न स्पन्दितोटद्वयं
नो वाग्छाकलितं न दोषमलनं न श्वासमक्रमम् । शान्तामविष समं पशुगणः संकर्णितं करिणभि
स्तदः सर्वविदः प्रनष्टविपदः पायादपूर्व वचः ॥" चेलं निवसनं कासवीरमम्बरमंशुकम् ।।
घड वस्त्रे । चिल्यते त्रस्मनेऽनेन चेलं चैलं च । निवसत्यनेन निवसनं, विक्सनं, वस्न च। वस्थतेऽनेना वासः| सान्तम् । चिनोति उपार्जयति सारतां चीरम् , चीवरं च । अम्बतें गच्छति शोभामनेन अम्बरम् । उभयम् । अंशून् कारयति अंशुकम् । क्लीबे । कर्मटम् । पाच्छादनम् । वस्त्रम् । सिंचयः। परः, पटम्, पटी । पोतः । प्रावरः । प्रावारः । संध्यानं च।।
वस्त्राद्यन्तः दिगागादिसंज्ञितो वृषभेश्वरः । वस्त्रादयः वस्त्रयांया अन्ते दिगादयो दिपर्याया आदी यस्य तत्संछितो वृषभेश्वरः । वस्त्रादिक १५ नाम अन्तै दिगादिकं नाम श्रादौ वया–दिक्चेलः । दिग्यासाः । दिग्वसनः । दिगम्बरः । दिगंशुकः । दिग्वस्त्रः । काष्ठाचेलः । काठानिवसनः। काष्ठावासाः । काष्ठाचीरः । काष्टाम्बरः । काठांशुकः । काष्ठावनः। ककुचेलः । ककुन्निवसनः । ककुब्वासाः । ककु-चीर । ककुबबरः । ककुवंशुकः । ककुत्रः । पाशाचेलः । आशानित्रसनः। प्राशावासाः। श्राशाचीरः । आशाम्बरः । आशांशुकः । श्राशावनः । दनकन्याचेलः । दक्षकन्यावासाः । दक्षकन्याचीरः । दक्षकन्याम्बरः । दक्षकन्यांशुक्रः । दक्षकन्यावस्त्रः । हरिचेलः 1 हरिन्नि- २ बसनः । हरिद्वासाः। हरिचौरः । हरिदम्बर: । हरिदंशुकः । हरिद्वस्त्रः। इत्यादीनि वृषभेश्वरनामानि शातव्यानि ।
कुङ्कुमं रुधिरं रक्तम्त्रयः कुङ्कुमे । काम्यते जनैः कुङ्कमम् । रुघिर आवरणे । रुणद्धि कधिरम् । “तिमिधिभन्दिधिरुचिशुषिभ्यः किरः" । रज्यतेऽनेन रक्तम् ।
कस्तूरी मृगनाभिजम् ।। ११७ ।। द्वौ मृगमदे । के स्तूयते कस्तूरी' । मृगनामेजर्जातम् मृगनाभिजम् । मृगनाभीजं च ।
करं घनसारं च हिम सेवेत पुण्यवान | कृपू सामर्थे । कल्पते कर्पूरः । "कृपेरप्रत्ययः । "नान्यसगुणः ।" "कृपे रोलः' कथन,
१. कुक्यते आदीयते कुडकुमम । कुक आदाने । "कुदकुकोनु म च" भो० उ० प्रति उमके प्रत्ययो नुमागमश्च । इति रामाश्रमः | कुं कौतीति क्षीरत्वामी । २. का. 3०१।२३। ३. तथा चोक्तममेदिताम् ता. ६० श्लोक ४६ | "रक्तोऽनुरक्ते नील्यादि रञ्जिते लोहित त्रिपु । क्लीबन्तु कुमे ताने प्राचोनामलके सजि" । इति । ४. के शिरसि स्तूयते प्रशस्तधार्यत्वेन मन्यते इत्यर्थः । विकति मोगध्यमस्था इति क्षी० स्वा । "कस गतौ" कसति गच्छति गन्धोऽल्या इति रामाश्चमः । "श्चर्जविजादिन्य उरीलचौ" 1 पा उ. ४।१०। इत्यमरः । पृषोदरादिस्यात्तुट, गौरादित्वान्छीम् च । ५. “खर्जिपिमसिपिझा. दिभ्य उरोलो" इति का. उ० ३।६।। ६. नाम्यन्तयोर्धातुविकरणयोगुणः" का० स० ३।५।१ । ७. का. मू० ३।६।९७