________________
अमरकीर्तिविरचितभाध्योपेता "आत्मनि मोक्षे ज्ञाने वृत्ती ताते च भरतरराजस्य ।
ब्रह्मेति गीः प्रगीता न चापरो विद्यते ब्रह्मा ।।" अतः परो बला नास्ति | गौतमो गोत्रोक्ताराद गौतमः । श्रा महापुराणे---
"गौ: स्वगः स प्रकृष्टात्मा गोतमोऽभिमतः सताम् ।
स तस्मादागतो देवो गौतमश्रुतिमन्वभूत् ।।" नाभेतो नाभिजः । अग्रे जाताऽग्रजः । अदृष्टत्वात् ।
सन्मति हनिर्वाहारोबार शसः :
नाथान्वयो वर्धमानो यत्तीर्थमिह साम्प्रतम् ॥ ११५ ॥ सती समोचीना मतिर्यस्य स सन्मतिः । महापुराणे
"तत्सन्देहे गते ताभ्यां चरणाभ्यां च भक्तितः।
अस्तावि सन्मतिर्देवो भात्रीति समुदाकृतः ।।" (मझते पूज्यते इति महतिः ) । महसी पूजा यस्य स महतिः । विशिशम् इन्द्राद्यसन्भाविनीम् ईम् अन्तरङ्गी समत्रसरणानन्तचतुष्टयलक्षणां लक्ष्मी रात्यादत्त इति वीरः। वीर इति नाम कस्माज्जातम् ?
जन्माभिषेके चालवुशरीरदर्शनादाशङ्कितवृत्तै रिन्द्रस्य सामर्थ्यख्यापनार्थे पादाङ्गुठेन मेहसंचालनादिन्द्रेण ५५वीरनाम कृतन् । महाश्चासौ वीरः महावीरः । तथा च धृहत्प्रतिक्रमणभाष्ये
___ "कुमारकाले श्रामलकीकीखायां क्रीडतः सङ्गमदेवेन विमानस्खलनाद्भगवत्पो (मोदनाथ महाफमाटोपोपेतं भयानकं सर्परूप विकृत्य वृक्षो वेष्टितः । भगवाँस्तस्मान्मस्तकादिपादन्यासं कुत्रा वृक्षादुत्तीर्णः । ततस्तेन महायीर इति नाम कृतम् ।” अन्त्यं काश्यं तेजः पातीति अन्त्यकाश्यपः । ततः परस्तीर्थकरो नास्ति । नाथोऽन्वयो यस्य स नाथान्ययः । तथा च"चत्वारः पुरुवंशजा जिनवृषा धर्मादयस्ते पुन
मिश्रीमुनिसुव्रतो हरिकुले वीरोऽथ नाथान्वये ।। शेयाः सप्तदशाधिका जिनवरा इक्ष्वाकुवंशोद्भवाः
प्रोद्यमोह विनाशकनिपुणाः सङ्घस्य सन्तु श्रिये ।।" अब समन्ताद् ऋद्ध परमातिशवप्राप्त मानं केवलज्ञानं पत्यासौ वर्धमानः | २५
"वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः।
आपं चंब हलन्ताना यथा वाचा निशा दिशा ।।' इल्यवशब्दस्याकारलोपः । तथा ऋषिश्च प्रत्यक्षवेदी–भगवतो हि गर्भाक्तारपदी पित्रेन्द्रादिविनिर्मिता विशिष्टां पूजां रत्नवृष्टि स्वत्य च ऋद्धिवृदयादिकं दृष्ट्वा वर्धमान इति नाम कृतम् । इह अस्मिन् 'पञ्चमकाले यस्य तीर्थे यत्तीर्थम् साम्प्रतम् अधुना वर्तते ।
सर्वज्ञो वीतरागोऽहन केवली धर्मचक्रभृत् ।
तीर्थङ्करस्तीर्थकरस्तीर्थकृहिव्यवाक्पतिः ।। ११६ ।। नव जिनेन्द्र । ज्ञा अवबोधने । ज्ञा । सर्वशः । सर्वे नानाति वेत्तति सर्वज्ञः । “श्रातो ऽनुपसल्कः" अप्रत्ययः । “कर यण्वच्च योक्तवर्जम्' इति यद्भावात् आलोपः । विशिष्टा ई ता प्रति इतः प्राप्ती रागो यस्य स वीतरागः । अरिइननादत्रोहनन (स्या) भावाच्च परिप्राप्तानन्तचतुष्ट्रयस्वरूपः सन् इन्द्रनिर्मिता
- . १. कान लू० ४।३।४। २. का० सू० ४११७/
.
..
-: