________________
नाममाला
उपविश्यते ऽस्मिन्नासनम् । “१कृत्ययुटोन्यत्रापि च" युट् । विदुः कथयन्ति ।
विष्टपं भुवनं लोको जगत्___ चत्वारो जाति । 'विष्टपस्यत्र विष्टपम्' | भूतानि भवन्त्यस्माद्भुवनम् । लोक्यने लोकः । गच्छत्तीत्येवंशीलं जगत् । “ द्युतिगमौ₹ च' स्विम् । गमो द्विचनम् । अभ्यासमकारलोपः । '"कवर्गभ्य चवर्गः' गस्य जः । न गम् जातम् । पञ्चमी''। दीर्घः । *यममनतनगमां कौ" पश्चमलोपः। ५ श्रात् अत् । धातोत्तोऽन्तः पानुबन्धे' तोऽन्तः । वेलोपः । सिः । नपुसकम् ।
तस्य पतिर्जिनः ॥ ११३ ।। तस्य भुवनस्य पतिर्जिनः कथ्यते । अनेकभक्गइनव्यसनप्रापणहेतून कर्मारातीन जयतीति जिनः। ५नशविकृषिभ्यो ना" | विष्टपपतिः । लोकपतिः । जगतिः । इत्यादीनि जिनस्य पर्यायनामानिशातव्यानि ।
वर्षीयान् वृषभो ज्यायान् पुरुरायः प्रजापतिः ।
ऐल्यातुः (कः) काश्यपो ब्रमा गौतमो नाभिजोऽग्रजः ॥११४।। द्वादश वृषभे । अतिशयेन वृद्धो वर्षीयान् । “१ प्रियस्थिरम्झिरोमबहुलगुरुवृद्ध प्रदीर्घवृन्दारकाणा प्रस्थसावहिगर्षित्रदाधिवृन्दाः"। वृपेण अहिंसालक्षणोपेतधर्मेण भातीति वृषभः । "ऋषिवृषिभ्यो यण्वत्" | आभ्यामभा प्रत्ययो भवति स च षण्वत् । अयमेषां मध्ये प्रकृष्टो १५ वृद्धः यशस्यो वा ज्यायान् । “वृद्धस्य ४ च ज्यः" वृद्धशब्दस्य ज्यादशो भवति । पृ पालनपूरणयोः । प्रणाति पाल यतीति पुरुः । ०1"इषिषिभिदिधि दिपन्य कुः" एभ्य: कुप्रत्ययो भवति। अस्मिन्नहनि अद्य । इदमोदायी यश्च परविधिः "सद्योऽद्या' निपात्यन्ते' इति वचनात् । (श्रादौ भव आद्यः) प्रजानाम् इन्द्रधरणेन्द्रचक्रयादीनां पतिः स्वामी प्रजापतिः । इपु इच्छायाम् । वाश्यते लोकैः पेक्षवाकः । तथा चा महापुराणे
"अनाच तदेक्षणा रससंग्रहणे नृणाम् ।
इक्ष्वाकुरित्यभूदेवो जगतामभिसम्मतः ॥" काश्य क्षत्रियतेजः पातीति काश्यपः । तथा च महापुराणे--
"काश्यमित्युच्यते तेजः काश्यपस्तस्य पालनात ।' बृहतीति ब्रह्मा।
१. का. सू० ४।५।१२। २. "टप स्ता प्रतिपाते" अम० को क्षी० स्वा० भाष्य एवोपलभ्यते. न तु पाणिनिधातुपाठे । ३. विशन्त्यति रामाश्रमः | विशन्त्यस्मिन् जीवाजीवा इति हेमचन्द्रः । ४. काय मू० ४॥४४८1५. का० सू० ३।३।१३ । ६. का. सू. ४।१५५/. का. सू० ।१।६९/८. का सू. ४।१।३०। ९. का० सू० ४११३४!" वेलोपोऽयुक्तस्य" इति पूर्ण सूत्रम् । १२. का. उ. सू. २।५११ ११. पा०सू० ६।४।१५७/ १२. तृषेण भातीति बिग्रहे श्रातोऽनुपसर्गे कः | भा दोती । वर्षति धर्मामृतमित्ति विग्रहे "ऋपिवृषिभ्यां यण्वत्" इत्यभः । "वृषु सेचने" । १३. का.उ. सू० ३.१३ । १४. हे ००० ७/४/५. ३ १५.का. उ० स० १।१०। १६. अत्र अाग्रशन्दो न वद्मशब्दः । तेनादी भव आद्य इति युनः प्रतिभाति । १७. का० स. २।६।३७५ १८. इसूणाम् श्रा ( रसापकर्पणम् ) अतीति इक्ष्वाकुः । तत ऐक्ष्वाकः । तत्र प्रमाणामार-"अङ्कनाच्चेति' सङ्गतिः !