Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 72
________________ नाममाला कटीसत्रम् । मानं प्रमाणीभूतं सूत्रयतीति मानसूत्रम् । केचिद् रागसूत्रं पठन्ति पट्टसूत्र' च | मदिरां मधमेरेयं शीधु कादम्बरीमिराम् ।। १२० ॥ प्रसन्नां वारुणीं हालां मधुबारां सुरां विदुः । एकादश मद्ये । माद्यत्यनथा मदिरा । मधिष्टा च | मयतेऽनेन मद्यम् । “यमिकदिगदा स्वनुपसर्गे'। इरायां ग्रामसीमायाम साधु घेरेयम् । शेरतेऽनेन शीधुः । "शीडो धुक्" । शीपो(धौ)रित्येके ५ पठितत्वात् शोधुप्रवृतेः क इति व्याख्यत् । अथवा पीतेऽत्र जनः शेते शी। उभयम् । तालव्यः । कुत्सितं मीलमम्बरं यस्य स कदम्बरो बलदेवः । तस्येयं प्रिया कादम्बरी । कुत्सितमन्वते याल्पनया या कादम्बरी । एति परिभ्राम्यत्यनया इरा। मारमा प्रसीदत्यनया प्रसन्ना । आदम्तः । वरुणस्यारत्यं धारणी। जति लज्जायनया हाला। स्त्रियाम् । मधु धारयतीति मधुवारा । मुवति सूते भवं सुरा । तथा द्विसन्धानभाष्ये---"अतिप्रलापभावेन समुद्रमथनानिष्कासिता सुरेः सुरा।" "लक्ष्मीकौस्तुभफारिजातकसुरा धन्वन्तरिश्चन्द्रमा ___ गावः कामदुघाः सुरेश्वरगजो रम्भादिदेवाङ्गना ।। अश्वः सप्तमुखः सुधा हरिधनुः शलो विघं चाम्बुधः रत्नानीति चतुदश प्रतिदिनं कुर्वन्तु ते मङ्गरम् ।। . विदुः कथयन्ति । मधुः । पासवः । परिप्लुता । स्वादुरसा । शुण्डा । गन्धोत्तमा । माधवः । १५ माधवः । कल्यं, कन्या । कश्यं, कश्या | परिश्रुत् । तान्तं स्त्रियाम् । तालव्यदन्त्यः । हारहूर । कापिशायनम् । मृद्रीकम् । माध्वीकम् । शुण्डासबःमध विशेषौ द्वो । सुन्ब(न)न्ति तृप्ति गच्छन्त्यनया शुण्य न्य)ने पातुमभिगम्यते का शुण्डा" | स्त्रीनोः । शुण्डः । प्रास्ते जनयति मदम् आसवः । पुंसि । तद्विधायी शौण्डो गयेत मद्ययः ।। १२१ ॥ Tो कल्यपालकें । शुण्डायर्या मधे भवः शीरडः । मद्यं पिबति पाययतीति वा मापः । सक्तोऽक्षधूतपानेषु विचित्रा शब्दपद्धतिः । त्रयो मद्यासक्ते । अक्षेषु जूतेषु सक्तः अक्षसक्तः । युतसक्तः । पानेषु सक्तः पानसक्तः। विधिया नाना प्रकारा शब्दानों पद्धतिः श्रेणिः शब्दपद्धतिर्वर्तते । अक्षशौण्डः । अक्षधूतः। अक्षकितवः । स २५ शौण्डैः" : घ्याल, अधि, पटु, पण्डित, कुशल, चपल. निपुण, स्वेत्यादि शौण्डादिराकृतिगरणः । सर्पिहैं यङ्गवीनाज्यंत्रियः सर्पिषि । सप्त धातवः सन्त्यिनेन सान्तं सपः । क्लीवे । “अचिंशुचिचिहुसृषिछादिछर्दिभ्य इसिः'। सात्तृ गतौ। ह्यो गोदोहस्य विकारो हैयङ्गधीनम् । इदं हैयङ्गबोनं ह्यस्तनदिनगोदोहे सक्षातम् । उक्तं च-~ __तत्तु हैयङ्गवीनं यद् योगोदोहोद्भवं घृतम् ।। -- --- .... - - . --.. १. का. सू. ४२११३। - .. उ० सू० २।३३। ३. सीधुरिति दन्त्योऽयन्यत्र पाठः । ४. "शुण्डा हाला हारहूरं प्रसन्ना यारु, मुरा।" अभि० चि. ३१५६७ ५. शुण्डाशब्दो मदिरावाची पानमदस्थानमपि । तदुक्तम्-"शुण्डा हाला हारहूरम" अभि० चि०६।५.६७१ "शुण्डा पानमदस्यानभ" श्रभिः चि० ३३९७०। ६. शुण्डायां मदिरापानागारे भव इति रामाश्रमः । 'शुण्डा मदिरा उस्त्यस्येति ज्यो स्नादित्यादण्" इति हेमचन्द्रः । ७. पा०सू० २०११४०। ८. काउ.सू. २१४४ | ६. अम० की० २।९।५२।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150