Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचितभाध्योपेता "आत्मनि मोक्षे ज्ञाने वृत्ती ताते च भरतरराजस्य ।
ब्रह्मेति गीः प्रगीता न चापरो विद्यते ब्रह्मा ।।" अतः परो बला नास्ति | गौतमो गोत्रोक्ताराद गौतमः । श्रा महापुराणे---
"गौ: स्वगः स प्रकृष्टात्मा गोतमोऽभिमतः सताम् ।
स तस्मादागतो देवो गौतमश्रुतिमन्वभूत् ।।" नाभेतो नाभिजः । अग्रे जाताऽग्रजः । अदृष्टत्वात् ।
सन्मति हनिर्वाहारोबार शसः :
नाथान्वयो वर्धमानो यत्तीर्थमिह साम्प्रतम् ॥ ११५ ॥ सती समोचीना मतिर्यस्य स सन्मतिः । महापुराणे
"तत्सन्देहे गते ताभ्यां चरणाभ्यां च भक्तितः।
अस्तावि सन्मतिर्देवो भात्रीति समुदाकृतः ।।" (मझते पूज्यते इति महतिः ) । महसी पूजा यस्य स महतिः । विशिशम् इन्द्राद्यसन्भाविनीम् ईम् अन्तरङ्गी समत्रसरणानन्तचतुष्टयलक्षणां लक्ष्मी रात्यादत्त इति वीरः। वीर इति नाम कस्माज्जातम् ?
जन्माभिषेके चालवुशरीरदर्शनादाशङ्कितवृत्तै रिन्द्रस्य सामर्थ्यख्यापनार्थे पादाङ्गुठेन मेहसंचालनादिन्द्रेण ५५वीरनाम कृतन् । महाश्चासौ वीरः महावीरः । तथा च धृहत्प्रतिक्रमणभाष्ये
___ "कुमारकाले श्रामलकीकीखायां क्रीडतः सङ्गमदेवेन विमानस्खलनाद्भगवत्पो (मोदनाथ महाफमाटोपोपेतं भयानकं सर्परूप विकृत्य वृक्षो वेष्टितः । भगवाँस्तस्मान्मस्तकादिपादन्यासं कुत्रा वृक्षादुत्तीर्णः । ततस्तेन महायीर इति नाम कृतम् ।” अन्त्यं काश्यं तेजः पातीति अन्त्यकाश्यपः । ततः परस्तीर्थकरो नास्ति । नाथोऽन्वयो यस्य स नाथान्ययः । तथा च"चत्वारः पुरुवंशजा जिनवृषा धर्मादयस्ते पुन
मिश्रीमुनिसुव्रतो हरिकुले वीरोऽथ नाथान्वये ।। शेयाः सप्तदशाधिका जिनवरा इक्ष्वाकुवंशोद्भवाः
प्रोद्यमोह विनाशकनिपुणाः सङ्घस्य सन्तु श्रिये ।।" अब समन्ताद् ऋद्ध परमातिशवप्राप्त मानं केवलज्ञानं पत्यासौ वर्धमानः | २५
"वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः।
आपं चंब हलन्ताना यथा वाचा निशा दिशा ।।' इल्यवशब्दस्याकारलोपः । तथा ऋषिश्च प्रत्यक्षवेदी–भगवतो हि गर्भाक्तारपदी पित्रेन्द्रादिविनिर्मिता विशिष्टां पूजां रत्नवृष्टि स्वत्य च ऋद्धिवृदयादिकं दृष्ट्वा वर्धमान इति नाम कृतम् । इह अस्मिन् 'पञ्चमकाले यस्य तीर्थे यत्तीर्थम् साम्प्रतम् अधुना वर्तते ।
सर्वज्ञो वीतरागोऽहन केवली धर्मचक्रभृत् ।
तीर्थङ्करस्तीर्थकरस्तीर्थकृहिव्यवाक्पतिः ।। ११६ ।। नव जिनेन्द्र । ज्ञा अवबोधने । ज्ञा । सर्वशः । सर्वे नानाति वेत्तति सर्वज्ञः । “श्रातो ऽनुपसल्कः" अप्रत्ययः । “कर यण्वच्च योक्तवर्जम्' इति यद्भावात् आलोपः । विशिष्टा ई ता प्रति इतः प्राप्ती रागो यस्य स वीतरागः । अरिइननादत्रोहनन (स्या) भावाच्च परिप्राप्तानन्तचतुष्ट्रयस्वरूपः सन् इन्द्रनिर्मिता
- . १. कान लू० ४।३।४। २. का० सू० ४११७/
.
..
-:

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150