Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
उपविश्यते ऽस्मिन्नासनम् । “१कृत्ययुटोन्यत्रापि च" युट् । विदुः कथयन्ति ।
विष्टपं भुवनं लोको जगत्___ चत्वारो जाति । 'विष्टपस्यत्र विष्टपम्' | भूतानि भवन्त्यस्माद्भुवनम् । लोक्यने लोकः । गच्छत्तीत्येवंशीलं जगत् । “ द्युतिगमौ₹ च' स्विम् । गमो द्विचनम् । अभ्यासमकारलोपः । '"कवर्गभ्य चवर्गः' गस्य जः । न गम् जातम् । पञ्चमी''। दीर्घः । *यममनतनगमां कौ" पश्चमलोपः। ५ श्रात् अत् । धातोत्तोऽन्तः पानुबन्धे' तोऽन्तः । वेलोपः । सिः । नपुसकम् ।
तस्य पतिर्जिनः ॥ ११३ ।। तस्य भुवनस्य पतिर्जिनः कथ्यते । अनेकभक्गइनव्यसनप्रापणहेतून कर्मारातीन जयतीति जिनः। ५नशविकृषिभ्यो ना" | विष्टपपतिः । लोकपतिः । जगतिः । इत्यादीनि जिनस्य पर्यायनामानिशातव्यानि ।
वर्षीयान् वृषभो ज्यायान् पुरुरायः प्रजापतिः ।
ऐल्यातुः (कः) काश्यपो ब्रमा गौतमो नाभिजोऽग्रजः ॥११४।। द्वादश वृषभे । अतिशयेन वृद्धो वर्षीयान् । “१ प्रियस्थिरम्झिरोमबहुलगुरुवृद्ध प्रदीर्घवृन्दारकाणा प्रस्थसावहिगर्षित्रदाधिवृन्दाः"। वृपेण अहिंसालक्षणोपेतधर्मेण भातीति वृषभः । "ऋषिवृषिभ्यो यण्वत्" | आभ्यामभा प्रत्ययो भवति स च षण्वत् । अयमेषां मध्ये प्रकृष्टो १५ वृद्धः यशस्यो वा ज्यायान् । “वृद्धस्य ४ च ज्यः" वृद्धशब्दस्य ज्यादशो भवति । पृ पालनपूरणयोः । प्रणाति पाल यतीति पुरुः । ०1"इषिषिभिदिधि दिपन्य कुः" एभ्य: कुप्रत्ययो भवति। अस्मिन्नहनि अद्य । इदमोदायी यश्च परविधिः "सद्योऽद्या' निपात्यन्ते' इति वचनात् । (श्रादौ भव आद्यः) प्रजानाम् इन्द्रधरणेन्द्रचक्रयादीनां पतिः स्वामी प्रजापतिः । इपु इच्छायाम् । वाश्यते लोकैः पेक्षवाकः । तथा चा महापुराणे
"अनाच तदेक्षणा रससंग्रहणे नृणाम् ।
इक्ष्वाकुरित्यभूदेवो जगतामभिसम्मतः ॥" काश्य क्षत्रियतेजः पातीति काश्यपः । तथा च महापुराणे--
"काश्यमित्युच्यते तेजः काश्यपस्तस्य पालनात ।' बृहतीति ब्रह्मा।
१. का. सू० ४।५।१२। २. "टप स्ता प्रतिपाते" अम० को क्षी० स्वा० भाष्य एवोपलभ्यते. न तु पाणिनिधातुपाठे । ३. विशन्त्यति रामाश्रमः | विशन्त्यस्मिन् जीवाजीवा इति हेमचन्द्रः । ४. काय मू० ४॥४४८1५. का० सू० ३।३।१३ । ६. का. सू. ४।१५५/. का. सू० ।१।६९/८. का सू. ४।१।३०। ९. का० सू० ४११३४!" वेलोपोऽयुक्तस्य" इति पूर्ण सूत्रम् । १२. का. उ. सू. २।५११ ११. पा०सू० ६।४।१५७/ १२. तृषेण भातीति बिग्रहे श्रातोऽनुपसर्गे कः | भा दोती । वर्षति धर्मामृतमित्ति विग्रहे "ऋपिवृषिभ्यां यण्वत्" इत्यभः । "वृषु सेचने" । १३. का.उ. सू० ३.१३ । १४. हे ००० ७/४/५. ३ १५.का. उ० स० १।१०। १६. अत्र अाग्रशन्दो न वद्मशब्दः । तेनादी भव आद्य इति युनः प्रतिभाति । १७. का० स. २।६।३७५ १८. इसूणाम् श्रा ( रसापकर्पणम् ) अतीति इक्ष्वाकुः । तत ऐक्ष्वाकः । तत्र प्रमाणामार-"अङ्कनाच्चेति' सङ्गतिः !

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150