Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 67
________________ अमरकीतिविरचितभाष्योपेता प्रशस्ता बागस्त्यम्य याग्मी। न्याये बिचारे नियुक्तो नैयायिकः । धीरः । लब्धवणः । विपश्चित् । वृद्धः । श्रामरूपः । सन् । मनीषी । शः । दोषज्ञः । कोविदः । प्रबुद्धः । सुधीः । कृती । कृधि । फधिः । ब्यक्तः । विशारदः । संशावान् । मतिमान् । पारिपद्यो बुधः सभ्यः सदः संसत्सभोचितः । षट् सभापुरुपे । परिषदि सभायां भवः पारिषद्यः । यण् । बुध अवगमने । चोधतीति बुधः ! सभायां साधुः सभ्यः 1 कुशलो योग्यो हितश्च साधुरच्यते । सदसि उचितो योग्यः सदउचितः । संसदुचितः, सभोचितः । सभासद् । सभास्तारः । सामाजिकः । परिषत्सभाऽस्थानपती--- प्रयः सभायाम् । परिषीदन्त्यस्यां परिषद् । सह भान्त्यस्यां सभा । अासमन्तात्स्थीयते १. स्मिन् आस्थानम् । (अधिपति राजा) पतिः-आस्थान सभा इत्यादिपर्यायनामतोऽधिपतिः पतिरित्यादिपर्याय शब्दपु सत्सु राज्ञो नामानि भवन्ति । परिषदधिपतिः। परिषत्यतिः । समाधिपतिः । सभापतिः । अास्थानाधिपतिः । श्रास्थानपतिः । राजसूयो नृपक्रतुः ॥ ११२ ।। मण्डलेश्वरग्रजायां (प्रयाजे ) द्रौ। पुत्र अभिषन्ने । पु | 'धात्रा' सः । राजन् पूर्वः १५ राज्ञा सोतन्यो राज्ञा सूयते वा यस्मिन्निति राजसूयः । राजसूयश्च"। घ्यणप्रत्ययान्तो निपातः । गृपाणां राज्ञां ऋतु: नृपक्रतुः। तथा च "स्मृती-- "गोसवे सुरभि हन्याद्राजसूये तु भूभुजम् । अश्वमेधे हयं हन्यात पौण्डरीके घ दन्तिनम् ॥" विष्टरं मल्लिकापीटमासन्दीमासनं विन्दुः । पड़ासने । स्तुत्र अाच्छादने । विपूर्यः । विस्तरणं विष्ठरः । "स्वर वृदृगमिनहाभल ।'' अल । नान्यन्तगुणः । वौस्तुणतेः" । संज्ञायां सस्य चत्वम् । “तवर्गस्य प्रवाहवर्गः 1" मल्ल्यते धार्यते मल्लिका | पेठतीति पीठम् । “पृषोदरादित्वादीर्घः । श्रा समन्तात्सीदति तिष्ठत्यस्यामासन्दी । श्रास्यते १. अत्र प्रमाणम् अभि० चि० ३।५। “विद्वान् सुधीः कविधिचक्षणलब्धवर्णा शः प्रारूपकृतिकृष्टयभिरूपधीराः । मेधाविकोविद विशारदसूरिंदीपज्ञाः प्राज्ञरण्डितमनीषिबुधप्रबुद्धाः ॥ व्यतो विपश्चित्सङ्ख्यावान् सन् ' इति । २. "अधिपतो राजा' इति प्रतीकमाश्रित्य व्याख्यादर्शनादयं मूलपद्यांश इति, न भ्रमितव्यम् । पूर्वापरपादयोर्मध्ये तत्समावेशासम्भवात् प्रहारत्वन स्वतन्त्रपादत्वा भावात्। अत्र राजवर्णनस्याप्रसरत्वाच । एवं च सभाप्रसङ्गेन तदधिपते राजव्यपदेशार्थ-टीकाक्नुधिशेपवचनमित्येय युहं नाति । ३. का० सू० ३1८।२४i ४. का० सू० ४।२।४।। ५. ' स्मृती" इत्युक्तम् । परमविकलः श्लोको बशस्तिलके आ. ' कर ३० श्लो० ३ उपलभ्यते । ६. का. सू० ४५ ४१ । ७. का सू... ३८५। ८. शा० सू. २।२।१२।६. "यास उपवेशने" । अब्दायः” पा० उ० सू . ४i६८। इति दप्रयो भवति, अमागमष्टिव च । टित्त्वान्यो । तथा चोक्तम्--"स्याद् देत्रासनमासन्दी' पूक्ति ३६३४८ । अभिचि।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150