Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
महीधरः | धराधरः । वसुन्धराधरः । धात्रीधरः । क्षमाधारः । वसुमतीधरः । विश्वम्भराधरः । अवनीधरः । धरणीधरः । क्षमाधरः | धरित्रीवरः । क्षितिधरः । कुधरः (घा)। कुम्भिनीधरः । इलाधरः । उर्वरीधरः । उर्चीधरः । गोधरः | जगतीधरः । इत्यादीमि हरेर्नामानि ज्ञातव्यानि । तथा चक्रधरोऽपि ।
तत्पुत्रो मन्मथः कामः सूर्पकाराति (कारि) रनन्यजः ।
कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
पट कामे मात्र • कृष्णा पुनः । दामोदर पुत्र: ! विष्णुपुत्रः 1 उपेन्द्रतनयः । पुरुषोत्तमसूनुः । केशवपुत्रः । हृषीकेशपुत्रः । हृषीकेशतनयः । शानिन्दनः । नारायणोद्वहः । इरिमूनुः । गोविन्दतक । इमानि मदनस्य पर्यायनामानि ज्ञातस्यानि | मथ्नाति चित्तं 'मन्मथः । कामयते जनः (पानेन) कामः। २ सर्पकारातिः । मनसोऽन्यस्मान्न जायने अनन्यजः । कायपर्यायरहितः । विदेहः । अकायः । अनङ्गः। अनपधनः। अवपुः । असंहननः । अकलेवरः । श्रमूर्तिः । इत्यादि (दीन्यपि तस्य) पर्यायनामानि । जन १० मदयतीति मदनः 1 मकरी ध्वजे यस्य स मकरध्वजः । प्रद्युम्नः । मनसिजः | सङ्कल्यजन्मा। अहवः । पञ्चेषुः । श्रीमन्दनः । हन्छयः । मधुसखः ।
शिलीमुखः शरो बाणो मार्गणो रोयणः कणः ।
इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ।। ७८ ।। द्वादश बाणे। शिलोक सूक्ष्मानं मुखं यस्य शिलीमुखः। "श हिंसायाम्" | शृणन्त्यनेनेति १५ शरः । ४'सि संज्ञायां घः" घप्रत्ययः । बणति "बाणः । यजनाच्च" प्रञ्। मार्गयति अन्वेषयति मार्गणः । रोप्यते देहे निखन्यने रोषणः । कणति कणः । “इप गतौ"। इध्यले गम्यते शत्रुसम्मुखमिति 'घुः । जन्तुमिष्यति हिनस्तीति वा इषुः । "इषिधृषिभिदिगृधिमृदिपृभ्यः कुः" | काम्यते रिपुवधाय १ काण्डम् । उभयम् । खनति भिनत्ति ११क्षुरप्रम् । ना नरसमूहम् अञ्चतीति १२नाराचम् । स्तोग्यते श्लाघ्यते तोमरम् | खमाकाशं गच्छतीति नगः। कङ्कपत्रः । चित्रपुखः । विशिखः । कलम्बः । २० कदम्बोऽपि । सायकः । प्रदरः । पृषत्कः । रोपः । गार्धपक्षः । १४खरु: । भल्लिः । भल्लः ।
१. विग्रहे चित्तस्थाने मनःशब्दपाटो योज्यः । मनसटलोपार्थ पृपोदरादिगणपाठायासो ऽपि तस्य कार्यः । क्षीरस्वामिरामाश्रमौ तु मननं मत चेतमा । मनातीति मथः । पचाद्यच् । मतश्चेत. नाया मथः "मन्मथः" इत्याहतुः । २. छन्दोमङ्गभयान्छुपकारिरिति पाटो बोध्यः । शूर्पको नाम कश्चिद दानवस्तत्य नाशकारित्वात्कामः शूर्वकारिः । तदुताम्- अभि. चि० २११४२ । 'पुष्पाण्यस्येषुचापास्त्राएयरी शम्बर सूर्पको ।' ३. शिली नाम गण्डपदः । “केचुवा' इति लोके ख्यातः 1 ४. का सू० ४।५.९६ । ५. बणति शब्दायते शुद्धोः स्मिन्निति पूणे विग्रहः । ६. का• सू० ४।५।९९ । ७. करणति शब्दाफ्ते कणः । पचायच् । ८. इपति गच्छति शत्रुसम्मुखमिति वा । ९. का० उ० सू० १।१०। ११. कनति दीप्यते काण्ड इति रामाश्रमः | "कनी दीप्तौ" । "बादिभ्यः कित्" उ• ११२ । इति डः । अनुनासिकस्येत्युपघादीर्घश्च | अमरको हविभहे “कमु कान्ती" कमधाती; स एव प्रत्ययः। कात्यनेनाइतः काण्ड इति हेमचन्द्रः । "कण शब्द इत्यतो डः। ११. क्षुरं तेक्ष्ण्येन माति गतीति क्षुरप्रम् इत्यपि । क्षुरामं लोह प्राति गति वा । १२ नारमाचामतीति रामाश्रमः । नरमदतीति नराची, नराच्यास्तुल्यो नाराच इति हेमचन्द्रः। १३. "तु गतौ" सौत्रः । तौतीति तौः । विच । म्रियतेऽनेनेति मरः । पुंसि संज्ञायां घः । सौश्वास मरश्चेति तोमर इत्यन्यत्र । १४. खमाणः । तदुक्तं कल्पद्धकोशे १९५५२६९ । “विकर्णः पत्रवाइव चित्रपुलः शरः खकः ।'' इति ।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150