Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 62
________________ नाममाला ५१ द्वौ मासिकायाम् । नासते शब्दायते नास्यतेऽनया वा नासा । नेस्ना च । निमत्यनेन ब्राणम् । क्लीने । सिवनी । नासिका । घोणा । उरो वक्षः द्वौ भुजमध्ये | अर्थते गम्यते उरः | "अतरुश्च" अस्मादसुन्प्रत्ययो भवति अस्य उरादेशो भवति । गती । अस्य धातोः प्रयोगः । वक्ति वाणी वक्षः। “वचे" सोऽन्तश्च" अत्मादसन् प्रत्ययो ५ भवति सोऽन्तः । प्रकार उच्चारणार्थः । इचवर्गस्य किः । " निमित्तादि" त्यादिना परवं च । कुक्षिः स्याजठरोदरम् । वयो जठरे । कुषति (कुष्णाति ) निष्कर्षत्याहार, कुक्षिः । पुसि | कुक्षम् । क्लीवे । बमति जठरम् । अथवा जट' सौत्रोऽयं धाः। उखादौ निपाताऽसि । उनान्स क्लेदपत्याशामुपरम् । एते उभयम् | पिचण्डम् । नुन्दम् । स्तनः पयोघरकुचौ वक्षोज इति वर्णितः ॥ १०२। चत्वारः कुक्षौ । स्तन्यते बालैः स्तनः । पयो धरतीति पयोधरः५० । कोचते स्त्री मृामाने त्र, कुच्यते मर्दनेन अाकुलीक्रियते वा कुचः । कूचश्च । वक्षसि जातो यक्षोजः । उरसिजः । पक्षीमहः । कटिनितम्ब श्रोणी च जपनंचत्वारः कटमाम् । कट्यने वस्त्रैराच्छाग्रते कटिः । कटी ! करः । करम् । नितरामतिशयेन लभ्यते काझ्यते "नितम्बः। श्राश्रीयते कामिभिः श्रोणः। नदादित्वादी थोणी । इदन्तोऽपि श्रोणिः । स्त्रियामीः । श्रोणी । इन्ति चित्तमिति जघनम् । "हनेर्जनश्च"। चकारात् काञ्चीपदम् । कलत्रम् । कात्रम् | जघनम् । ककुभती | आरोहः । करीरम् । त्रिकस्थानकम् । स्थानपदाभावेऽपि त्रिकम् । फलकं च । जानु जल च । द्वौ जानी । गन्तु बायते जानुः ।। ५ "कृवापाजिभिस्वदिसायशूटसनिजनिचरिचटिम्य उण्" । जहाति जहुः । अष्टीवान् । जङ्घा । चलनं चरणं पादं क्रमोऽहिश्च पदं विदुः ।। १०३ ।। १. "णास. शन्दे' । नास् धातुः । श्रच् धन वा । २. नेदमतोऽन्यत्र समुपलब्धम् । ३. अर्यने गम्यते बलेनैति शेषः । अथवा उरस बलार्थः कण्डवादिः । उरस्यति बलमाधत्ते उरः । किर । ४. का. उ. सू० ४।६७। ५. काउ०० ४।१२। ६. कान्सू. ३।६।५५। "चवर्यम्य किरसवर्ण" । इति पूर्ण सूत्रम | ७. का. सू० ३।८।२६॥ निमित्तात्प्रत्ययविकारागमस्थ: सः षत्वम्" इति पूर्ण सूत्रम् । ८. "कुष निष्कर्ष" "अशिकषिभ्यां सिक" का उ००६।५७४६. "स्तन गदी शब्दे" स्तनति कथयति यौवनोदयम् । स्तन्यते वर्ण्य ते कामुक| स्तन इत्यन्यत्र । १०. 'धरतीति धरः । पचायच् । पयसो धरः पयोधरः । इति बोध्यम् । टोकोक्तविग्रहे तु कर्मण्यणि पयोधार इति स्यात् । “११. तम्ब गतौ" नितम्बति गच्छतीति, निभृतं तम्यते कामुकैः निभृतं ताम्यति सुरतसम्म वा नितम्ब इति रामाश्रमः । १२. श्रूयते किङ्किणिवनिरत्र "श्रु श्रवणे' प्रोग्णादिको णिः । इति हेमचन्द्रः । ''श्रीण सड्याते" श्रोणति विविधशरीरावयवैः सङ्घातीभवतीति श्रीणिः । "सर्वधातुभ्य इन्" इति रामाश्रमः । १३. का. उ० सूत २।३७। १४. जायते ऽनेनाकुञ्चनादि जानुरिति हेमचन्द्रः १५. का. उसून १।। १६. नात्र कोषान्तरप्रमाणमुपलब्धम् । १७. यद्यपि जानोरध आगुरुकान्त जना, जवाजघनयोः सन्धिर्जानुरिति भेदः। तथापि बङ्घासामीप्याद् भेदाविवक्षया जानु यो बचेत्युक्तम् । तत्र भेदस्तु न विस्मत्तम्यः ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150