________________
नाममाला
५१
द्वौ मासिकायाम् । नासते शब्दायते नास्यतेऽनया वा नासा । नेस्ना च । निमत्यनेन ब्राणम् । क्लीने । सिवनी । नासिका । घोणा ।
उरो वक्षः द्वौ भुजमध्ये | अर्थते गम्यते उरः | "अतरुश्च" अस्मादसुन्प्रत्ययो भवति अस्य उरादेशो भवति । गती । अस्य धातोः प्रयोगः । वक्ति वाणी वक्षः। “वचे" सोऽन्तश्च" अत्मादसन् प्रत्ययो ५ भवति सोऽन्तः । प्रकार उच्चारणार्थः । इचवर्गस्य किः । " निमित्तादि" त्यादिना परवं च ।
कुक्षिः स्याजठरोदरम् । वयो जठरे । कुषति (कुष्णाति ) निष्कर्षत्याहार, कुक्षिः । पुसि | कुक्षम् । क्लीवे । बमति जठरम् । अथवा जट' सौत्रोऽयं धाः। उखादौ निपाताऽसि । उनान्स क्लेदपत्याशामुपरम् । एते उभयम् | पिचण्डम् । नुन्दम् ।
स्तनः पयोघरकुचौ वक्षोज इति वर्णितः ॥ १०२।
चत्वारः कुक्षौ । स्तन्यते बालैः स्तनः । पयो धरतीति पयोधरः५० । कोचते स्त्री मृामाने त्र, कुच्यते मर्दनेन अाकुलीक्रियते वा कुचः । कूचश्च । वक्षसि जातो यक्षोजः । उरसिजः । पक्षीमहः ।
कटिनितम्ब श्रोणी च जपनंचत्वारः कटमाम् । कट्यने वस्त्रैराच्छाग्रते कटिः । कटी ! करः । करम् । नितरामतिशयेन लभ्यते काझ्यते "नितम्बः। श्राश्रीयते कामिभिः श्रोणः। नदादित्वादी थोणी । इदन्तोऽपि श्रोणिः । स्त्रियामीः । श्रोणी । इन्ति चित्तमिति जघनम् । "हनेर्जनश्च"। चकारात् काञ्चीपदम् । कलत्रम् । कात्रम् | जघनम् । ककुभती | आरोहः । करीरम् । त्रिकस्थानकम् । स्थानपदाभावेऽपि त्रिकम् । फलकं च ।
जानु जल च । द्वौ जानी । गन्तु बायते जानुः ।। ५ "कृवापाजिभिस्वदिसायशूटसनिजनिचरिचटिम्य उण्" । जहाति जहुः । अष्टीवान् । जङ्घा ।
चलनं चरणं पादं क्रमोऽहिश्च पदं विदुः ।। १०३ ।। १. "णास. शन्दे' । नास् धातुः । श्रच् धन वा । २. नेदमतोऽन्यत्र समुपलब्धम् । ३. अर्यने गम्यते बलेनैति शेषः । अथवा उरस बलार्थः कण्डवादिः । उरस्यति बलमाधत्ते उरः । किर । ४. का. उ. सू० ४।६७। ५. काउ०० ४।१२। ६. कान्सू. ३।६।५५। "चवर्यम्य किरसवर्ण" । इति पूर्ण सूत्रम | ७. का. सू० ३।८।२६॥ निमित्तात्प्रत्ययविकारागमस्थ: सः षत्वम्" इति पूर्ण सूत्रम् । ८. "कुष निष्कर्ष" "अशिकषिभ्यां सिक" का उ००६।५७४६. "स्तन गदी शब्दे" स्तनति कथयति यौवनोदयम् । स्तन्यते वर्ण्य ते कामुक| स्तन इत्यन्यत्र । १०. 'धरतीति धरः । पचायच् । पयसो धरः पयोधरः । इति बोध्यम् । टोकोक्तविग्रहे तु कर्मण्यणि पयोधार इति स्यात् । “११. तम्ब गतौ" नितम्बति गच्छतीति, निभृतं तम्यते कामुकैः निभृतं ताम्यति सुरतसम्म वा नितम्ब इति रामाश्रमः । १२. श्रूयते किङ्किणिवनिरत्र "श्रु श्रवणे' प्रोग्णादिको णिः । इति हेमचन्द्रः । ''श्रीण सड्याते" श्रोणति विविधशरीरावयवैः सङ्घातीभवतीति श्रीणिः । "सर्वधातुभ्य इन्" इति रामाश्रमः । १३. का. उ० सूत २।३७। १४. जायते ऽनेनाकुञ्चनादि जानुरिति हेमचन्द्रः १५. का. उसून १।। १६. नात्र कोषान्तरप्रमाणमुपलब्धम् । १७. यद्यपि जानोरध आगुरुकान्त जना, जवाजघनयोः सन्धिर्जानुरिति भेदः। तथापि बङ्घासामीप्याद् भेदाविवक्षया जानु
यो बचेत्युक्तम् । तत्र भेदस्तु न विस्मत्तम्यः ।