________________
५
अमरकोतिविरचितभाष्योपेदा किरति विक्षेपं क्षिपीति (कर्षतीति) केकरः । न पाति कामिनमपाङ्गः' । उभयम् । विभ्रमणं विभ्रमः । विकृतम्य भावो वैकृतम् ।
दन्तवासोऽधरोऽप्योष्ठे वर्णितो दशनच्छदः। चत्वारश्चतुर्थे प्रोष्टे । दन्ताना वासो दन्तवासः । अवति शोभामधरः । अधी' भवो धरी ५ या । श्रोष्ठाभ्यां सहिताषधरी वा । अधरोऽप्योटमात्रे वर्तते । उषति दहति सपनीहृदय मोष्ठः। उष्यते तीक्ष्णाहारेणीष्ठी वा । वर्णितः कथितः । दशनस्य लदो 'दशनच्छदः ।
शिरोघरो गलो ग्रीवा कण्ठश्च धमनी धमः ।। १०० ।। ___ पड़ गले । शिरो धरति शिरोधरः । शिरोधरा च । गलति भोजन गलः । गृणाति गिरति वा नांचा । उपद गशब्द जातीति श्रीवा। शजिह्वाग्रीवा:४॥ एते प्रत्ययान्ता निपात्यन्ते । कणति १० करठः । "कणेयः । अस्माद्रुमत्ययो भवति । धमः सौत्री धातुः । धम्यतेऽनया धमनिः । इदन्तः । खियामीः । धमनी । धमति धमः । मन्या । कन्धरा ।
दोदोपा च भुजो बाहुःचत्वारो चाही । दम्यते चिनीयते परोऽनेन दो। सान्तम् । “दमेडोस्' । दूपति दु या इति दोषा | श्रादन्तः। अव्ययः । न व्ययते । भुज्यतेऽनेन भुजः । निपातनात् चजोः कगत्वं न भवति । नामिन १५ इति गुणच न भवति । 'भुजन्युजी' पाणिरोगयोः' इत्यस्मिन्नर्थे निपातनात् । भुजा च । वहत्यनेनेति बाहुः । “बहिस्वादिः (रहि) तलि पंशिभ्य उण" | प्रकोष्ठः ।
पाणिहस्तः करस्तथा । त्रयी इस्ते । पणायते व्यवहरत्यनेन पाणिः | अजिजन्यतिरशिपणिभ्यः" एभ्य इन __ भवति । हमने हस्तः । 'हसेस्तः । कीर्यते तिप्यतेऽनेन करः । शयः । शम'' इत्यन्यः । पशाखः ।
प्राहुर्बाहुशिरोंऽसश्चबाहुशिरसोः अंस इति संज्ञां माहुः कथयन्ति । अस्यते भारेणांसः । स्कन्धश्च ।
__ हस्तशाखा करालिः ॥१०१।। हौ अगुल्याम् । इस्तस्य शाखा इव हस्तशास्त्रा । आकुचनादिकर्माणि अति गति अङ्गुलम् । स्त्रोक्लीबे । श्रङ्गुली । करस्याङ्गलिः१३ करालिः । एवमगुरम् । अगुरी ।
नासा घ्राणम्१. अपाङ्गतीत्यपाङ्गः । "अमि गतौ"। अच् । २. "अधो भवः' इत्यारभ्य “वर्तते' इत्यन्नं क्षौर. स्वामिभाष्यमत्रोद्वत्तम् । तद्भाष्ये 'श्रोचाधरी तु" इत्यमरोक्तमूलपदस्य व्याख्यारूपम् "ष्ठाभ्यां सहितावघरी" इति वाक्यमन्धानुसरणेनात्रोधृतमप्रस्तुतमिति विवेकः । ३. दन्ताश्चाद्यन्ते नेनेति तदाशयः । पुसि संज्ञायां घः । ४. का० उ० सू० २।२। ५. का. जर सू० १॥४२॥ ६, का. उ० सू० २।३।। ७. का. सू. ४१६१६४] ८. का. 3- सू० १३ । ६. का० उ० सू० ४।६। १०. का. उ० सू० ४२“गृवा. हस्पमिदमिलूपूभ्यस्तः" इति पूर्ण सूत्रम् । ११. अत्र प्रमाणम्-'पाणिः शयः शमो इस्तः' इत्यमरमाला | "पञ्चशाखः शयः शमः" इति अभि चि. | १२. अस्यते समादम्यते इत्यर्थः । "अंस समाघाते' | अंम धातुक्षुरादिः । या "अम गती" श्रमति अभ्यते वा अंसः । श्रोणादिकः लन्प्रत्ययः । १३. अङ्गुल इत्यत्र "मकलः" का० उ० सू. ६।४८इत्यङ्गधातोरुलप्रत्ययः । अङ्गुलिशन्द नु "अङ्गायतिच्यामुलीथि' का. उ ३३०1 इत्युलिप्रत्ययः । नियामीः । अङ्गली इत्यपि ।