________________
नाममाला
षट् (प) नगरे । ५ पालनपूरगायोः । पृ । ऊ । पृणातीत्येवंशीला पूः । फिभ्रात्रि धुर्विभासाम्" क्रिप् । “उरोश्योपधस्य च" उर् । पुर जातम् । “नामिनोवार" पूर । वेलीपः । सिः । "क्यञ्जनाच्च” सिलोपः । रेफसोसिर्जनीयः" रस्य विसर्गः । पूः । अदन्तः । पुरं पुरी च । इदन्तोऽपि पुरिः । नगाः सन्त्यत्र, ग्राम्यत्वं नश्यत्या वा नगरम् । क्लीचे | नगरी च । नानादिग्देशागतानां वणिजा भाण्टानि पतन्त्यत्र पत्तनम् । पट्टनं च । अत्र स्मृतिभेदः
"पट्टनं शकटैगम्यं घोटकनौभिरेख वा।
नौभिरेव तु यद्गम्यं पसनं तत्प्रचक्षते ।।" पुटा बासा भिद्यन्तेऽन पुटभेदनम् । क्लीवे | अधिष्ठानम् । निगमः । द्रः । स्थानीयम् ।
__ वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।
एपगुखे । घच परिभाषणे | उच्यतेऽनेन वक्त्रम् । “सर्वधातुभ्यः एन्" । र ल जल्यू व्यनापां १० बाचि। लप्यतेऽनेन लपनम् । युट् । अत्यतेऽस्मिन्नास्यम्।"कृत्यल्युटो बहुल"मिति प्यच । वद व्यक्तायों वाचि । उद्यतेऽनेन वदनम् । मइति मुह्यति स्तोत्रेण वा मुखम्'' । खन्यते वा मुखम। उणाद। । सुख दुःख तस्त्रियाम् । चौरादिकत्वादिन् । मुखयति अनादिखादनेनेति मुखम् । "सुग्वे: । २ को मुखिश्च'। सुखेः कः प्रत्ययो भवति धातोमुखिश्च । इकार उच्चारणार्थः । आ अनिति श्वसित्यनेन अाननन् । नुण्डन ।
श्रवणं श्रोत्रं श्रवश्चापि कर्ण चैव श्रुति विदुः ॥ ६८ ॥ १५ पञ्च कर्णे । श्रूयतेऽनेन श्रवणम् । श्रूयतेऽनेन श्रोत्रम् । क्लीवे । शृगणोन्यनेन सान्तम् भ्रषः । क्लीवे । करोति शब्दावधानं कर्णः ५३ | कर्णयति वा कर्णः । छिद्रः कर्ण भेदे । श्रूयतेऽनया श्रुतिः । त्रियाम् । विदुः कथयन्ति ।
___ हगक्षि चक्षुर्नयनं दृष्टिनेत्रं विलोचनम् । सम नेने । दृश्यतेऽनया दृफ । तालव्यान्तः । अशू व्याप्ती । अश्नुते व्याप्नोत्यनेनामा घटादीन- २० निति अक्षि । “१४अशिकुषिभ्यां सिक्" 1 चष्टे हृदयाकूतं सान्तम् चक्षुः । "1"पपिचक्षिजीय. तनिघनिन्य उस्" । नीयते चित्तं विषयेषु अनेन नयनम् । दृश्यते प्रक्रयार्थोऽनया दृष्टिः । नीयतेऽनेन दृश्यं नेत्रम् । उभयम् । विशेषेण लोच्यते अवलोक्यतेऽनेन विलोचनम् | अक्षम् । तारका । ज्योतिः ।
कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ।। ६६ ॥ तस्य नेत्रस्य वैकृते घट (पञ्च )। कटयतीति १६कटाक्षम् । उभयम् | के (शिरसि) २५
१. का० सू० ४।४।५७१ २. का०सू० १३.५:४३ । कारस्योत्वम् । ३. का०सू० ३।८।१४। इति दीर्घः । ४. का० सू० ४।११३४। ५. का० सू० २१४६। ६. का० सू० २।३।६३। ७. 'नगपासुपाण्डम्यश्चेति" पा० सू०५/२।१०७। वार्तिकेन मत्वर्थीयो २ः । अथवा नश् धातोरोणादिको प्रत्यय: शस्य गत्वे च । ८. का० उ. सू.० ४।३१। ९. श्रास्यन्दतेऽम्लादिना प्रसवत्यति । १०. "कृत्यल्युटी:- . न्यत्रापि" इति का सूत्रम् । ४।१९२। टीकोक्यथा श्रुतपत्रन्तु पाणिनीयम् ३।३।१९३१ ११. खन्यतेऽवदायते फलादिक्रमनेनेत्यपि । “दित्यनेमुट चौदातः" उ० अच् स च द्वित् मुडागमश्वेत्यन्यत्र । "मुदितानि खानोन्द्रियाण्यत्रेत्येके" इति क्षीर स्वा० । १२. का० उ.सू ६।६५। १३. वीकोतविग्रहे करोतेरोणादिको प्रत्ययः । कीर्यते शब्दग्रहणाय क्षिप्यते, कीर्यते शब्दोऽस्मिन्निति का, किरति शरीरे सुखमिति वा । १४. का उ. सू० ६।५७। १५. का. उ० सू० २।४६। १६, कटे ऽतिशयितेऽक्षिणी यत्र, करें गण्डमक्षति च्याप्नोति वैति रामाश्रमः । कटे आक्षिपतीति क्षीरस्वा ।