________________
४८
अमरकोतिविचितभाष्योपेता
निपातः । निपातस्ये न भवति । “दाहस्य' च" तो नो न भवति । वसति सुस्वमनेन वस्तु ! "कमि. मनिजनिवसिहिभ्यश्च" एभ्यस्तुम् प्रत्ययो भवति । वसति सुखमनेन वसु । "पथ्य सिवसिहनिर्मानप्रपीन्दिकन्दिवनिवस्वणिभ्यश्च" एन्य एकादशभ्यः ॐ प्रत्ययो भवति । द्रूयते गम्यते द्रव्यम् । परं स्थति
अन्तं नयति अथवा पुण्यं स्वनति स्वः स्वम् । उभयम् । पुण्यकृतमियर्ति अर्थम् । गुणान् राति । ५ "राते डे: ।' श्रीनोः । द्रूपते गम्यते द्रषिणम् । दधाति धारयति सारत्वं धनम् । कश गतौ । कशतीत्येवं
शीलं कस्वरम्। कसिपिसियासीशस्थाप्रमदा च'' वरप्रत्ययः । द्युम्न । सारम् । स्वापत्तेयम् । ऋक्थम् । रिक्थम् । हिरण्यम् । विभवः ।
तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् || ५ || वैश्रवणं राजराजमुत्तराशापति तथा ।
अलकानिलयं श्रीदं धनपर्यायदायकम् ।। ६६ ॥
सन कुवेरे । तस्य पतिः तत्पतिः तं कुबेरं प्राहुब वन्ति । वित्तपतिः 1 बसुपतिः । वानुपतिः । द्रव्यपतिः । क्पतिः । अर्थपतिः । रा()पतिः । द्रविणपतिः । धनपतिः । कस्बरपतिः । इत्यादिपर्यायनामानि कुवेरस्य ज्ञातव्यानि । कुत्सितो वेरो देहः कुल्जस्वाद्यस्य स वैरः । पिङ्गलेकनेत्रत्वाइकपिलः । विश्र
वसोऽपत्यमणि शिवादित्वात् । गादेशो वैश्यणः । राज्ञां यक्षाणां राजा राजराजः । उत्तराशायाः पतिः १५ उत्तराशापतिः । अलका निलयो गृहं यस्व अस्तकानिलयः । श्रियं दयते श्रीदः । धनपर्यायदायका ।
घनदायकः । धनदः । वित्तदायकः । वित्तदः। वसुदायकः । वसुदः । द्रव्यदायकः । द्रवदः । स्वदायकः । स्वदः । रेंदायकः । रदः । द्रविणदायकः । द्रविणदः । कस्बरदायकः । फस्वरदः ।
राष्ट्र जनपदो निर्गो जनान्तो विषयः स्मृतः ।।
पञ्च जनपदे | राजते राष्ट्रम् । तथा च सोमनीती"-"पशुधान्यहिरण्यसंपदा राजते २० शोभते इति राष्ट्रम्" । जनी प्रादुर्भावे । जन् । जायते कश्चित्तमन्ये प्रयुञ्जते । धातोश्च इंतो"इन् प्रत्ययः ।
अस्यौप० दीर्घः । जानिरिति जातम् । 'जनिबध्योन' हस्वः। अनि जातम् । जनयन्ति प्रलां घनमिति जना: 1 "अच् ' ' 'पचादिभ्यः'अच प्रत्ययः । कारितस्याना० ११'कारितलोपः । पद गतौ । पद् । जनैर्वण श्रम लक्षणः पद्यते गम्यते प्राध्यते अाश्रीयत इति अनपदः ।"अच् पचादे: २"अच प्रत्ययः । जनपद इति जातः । तथा च सोमनीती—१ जनस्य वर्णाश्नमलक्षणस्य द्रव्योत्पत्तेर्वा स्थानमिति जनपदः ।" निर्गम्यते यस्मिन्निति निर्गः । “निगी देशेऽधिकरणे इति डप्रत्ययः । देशादन्यत्र -- निर्गभ्यरो वस्मिन्निति निर्गमनी गिरिः । अनानामन्तो निकटे जतान्तः । पित्र बन्धने । 'धात्वादेः१५ पः सः" सि विपू० । विपिण्वन्ति अस्मिन्निति विषयः । "पुंसि संज्ञायां ६ घः नाम्यं०१७ ' गुणः । "५१८ अव" तथा | च सोमनीती- . ४१"विविधवस्तुप्रदानेन स्वामिनः सद्मनि गजान नृवाजिनश्च सिनोति बध्नातीति विषयः ।"
यू: पुरी नगरं चैव पट्टनं पुटमेदनम् ॥ १७ ॥
१. का स० ४१३।१०२। २. का० उ० सूत १।२७१३. का० उ. सू. १।६। ४. पोऽन्तकर्मणि" । अप्रत्ययः । "स्वन शब्दे' इप्रत्ययो वा । ५. का० उ० सू.० २१२७। ६. का. सू० ४।४।५७ ७. जन समु० १। ८. का. स. १२।१०॥ १. का० सू० ३।४।६७/ १० कार सू४।२।५८। ११. का सू० ३।६।४४॥ १२. घनर्थे कविधानम्, पुंसि संज्ञायां घः इति कर्मणि कप्प्रत्ययो धप्रत्ययो वा वक्तव्यः । न तु पचायन; तस्य कर्तरि विधानात् । १३.जन० सम्० ५। १४.हे ०।०५।१।१३३॥ १५.काम.० ३८।२४ १६. फा० सू० ४१५/६६। १७. का सू. ४।५।११ १८. का सू० ।।१२। १६. जन समु०३ ।