________________
नाममाला
ाति रक्षति मिलापः ! ग्राम नाईल माघः पाप्रशार्दूल । कुक शब्दं करोतीति कुक्कुरः' ! कुर शब्दे । कुकुरश्च | रात्रौ जामति रात्रिजागरः । लेड्वहः । चुक्कणः । भषणः । मृगदं शः । शालायकः ।
हेम चाष्टापदं स्वर्ण कनकार्जुनकाञ्चनम् । सुवर्ण हिरण्यं भर्म जातरूपं च हाटकम् ॥ १३ ॥
तपनीय कलाधौत कार्तस्वरशिलोद्भवम् | पञ्चदश स्वर्णे । दिनौति वर्धतेऽनेन हेमन् । नान्तम् । अदन्तं हेमं च । अष्टसु लोहेमुपदं प्रतिटास्य अष्टापदम् । “अष्टनर संज्ञायाम् इति दीर्घः । शोभनो वर्णोऽस्य स्वर्णम् । उकारलोपः । अथवा समासे वर्णस्य का बलोपमाहुः । यथा पञ्चाणों मन्त्रः। कनति दीयते कनकम् ।
कनिचनिभ्यामकः' । कनी दीप्तिकान्तिगतिम् । अर्ज सर्व अर्जने । अर्जतीत्यर्जुनम् । "अकलत्र्यमि. दार्जिभ्य उमः' । काति शोभा बध्नाति काञ्चनम् । शोभनो वणी यत्य सुवर्णम् । उभयम् । पुण्यं निहोते १० हिरण्यम् । अथवा प्रौहान त्यागे । हीवते हिरण्यम् । “हो हिरश्च' अस्मादन्यः प्रत्ययो भवति हिरादेशश्च । भियते धार्यते नान्तम् भर्मन् । श्रदन्तं च नर्मम् । जातं कई पत्र जातरूपम् । क्लीने । तथा च यशस्तिलके-"प्रसङ्गम्पृहोऽपि जातरूपस्पृहः । इति हाटकम् । दीप्ती । अग्निना उन्यते तपनीयम् | कला श्रावति गच्छति कलधौतम् । कृतस्वराकरे भवं कार्तस्वरम् । शिलायाः राषाणानुद्भवो यस्य शिलोधम् । शातकुम्भम् । गाङ्ग यन् । कनरम् | चामीकरम् । महारजतम् । १५ कामम् । रुम्मम् । जम्बूनदम् । कल्याणम् । गिरिक । चन्द्रवसु च ।
रूप्यं रजतं गुलिकात्रयो रूध्ये । रूप्यते बना मुह्यतेऽनेन रूप्यम्। जनं रजति रजतम् । रज्यते हेना रजतं या । शुद्ध रक्षायाम् । गुदति रक्षति यापदः सकाशाद् गुलिका । गुडिका च | कलाधीतम् । तारम् । सितन् | . दुर्वर्णम् । खर्जुरम् । श्वेतम् ।
शुक्तिज मौक्तिक तथा || ६४ ॥ दो मौक्तिके । शुकथा जलादियानोपकरणदल्यविशेषाज्जातम् शुक्तिजम् । मुक्तानां नमूहो मौक्तिकम् । समूहेऽर्थे हकण्।
वित्तं वस्तु बसु द्रव्यं स्वार्थं रा द्रविणं घनम्
कस्वरं दश धनं : बिन्दति पुण्यकृतं वित्तम् । धात्वर्थन व्युत्पत्तिः क्रियतेऽमरकीर्तिना । 'विद्ल लाभ । विद् । विद्यते म्म भुज्यते (स्म) वित्तम् । निधातः । "भित्तर्णपित्ताः शकलाघमर्णभोगेषु वित्तमिनि
----
१. कुक इति शब्दं कुरति उच्चारयतीति विग्रहः । इगुपनत्वात्प्रत्ययः । यद्वा कोक्ते स्थ्यादिकमादत्ते कुक् । “कुक् श्रादाने' । किप् । कुरति शब्दायते कुरः । कुछ चासौ कुरश्रेति विग्रहः । २. पा. सू० ६।३।१२५ । ३. का. ड० सू० ३।४ । ४. अर्धते पुण्यै रर्जुनम् । ५. का उ- सू० २१६०। ६. का. उ. सू. ३।३। ७. अकृतकरूपमित्यर्थः । अथवा प्रशस्तं जातं जातरूपम् । यशंसायो रूप प्रत्ययः । ८. सुदत्तमुनिवर्ण ने आ। ५. हारकाकरमभवत्वाद् वा हाटकम । ११. कला सुवर्ण कलिका धौता गता धावति गच्छति वा यस्मादिति कलधौतम् । ११. रूप रूपक्रियायाम । ण्यतः । अचो यत् । १२. का सू० ४।६।११४|