________________
५६
अमरकीर्तिविरचितभाध्योपेता वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः ।
षोडशादी विकारग्तु वर्णनाशः पृषोदरे ।।" इत्यनेन एकारस्य ईकारः। मृगाणो चतुष्पदान; मध्ये इन्द्रः मृगेन्द्रः । कसराः स्कन्धकेशाः सन्न्यस्य केसरी । क्रमप्राप्ते हरति हरिः । पञ्चाननः । हर्यक्षः । नखरायुधः । मृगरिपुः । सिंहः ।
व्याघ्रश्चमुरः शार्दूल:त्रयो व्या । व्याजिघ्रति प्राणान् उपादत्ते व्याघ्रः। चमति अत्ति पशून चमूरः । परान् शृणाति हिनस्ति शार्दुलः । द्वीपी | पुण्डरीकः । तरक्षः । चित्रकायः ! मृगारिः ।
___ शरभोऽष्टापदोऽष्टपात् ।। ६० || त्रयोऽष्टापदे । शृणाति हिनस्ति शुरभः । कृशश लिगदिरासनलिवलियोःमः" । 'अष्टें। १० पदान्वस्य अष्टापदः । अथे! पादा यस्यास। अष्टपात् ।
___ क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।
अष्टा (षट् ) शूकरे | पल्वलं संफनति क्रोडः" । बरानाहन्ति वराहः' । दंधाः सन्यस्य दंट्री । घर्पतीति घृष्टिः । रष्टिश्च । गुरु पत्रने । पू 1 भी० । पून् पवने वा । कैत । उभयपदी । पुर्यतेऽनेनेति पोत्रम्
""हलशूकरयोः पुवः" हुन् । बा ! पम्प-तारण: : दि जरूर हो । सूते प्रचुग. १५ पत्यानि, खयति वर्धते वा गीनत्वेन सूकरः । शुकरश्च । दन्त्यतालच्यः । कोलः । किरः । किरिश्च ।
उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ।। ११॥ पोष्ट्र । उम्यते दह्यते मरौ उष्टः । ॥१:सबंधातुभ्यः पून" । मद्यते गच्छति मयः' । मर्यते इन्येके । शृङ्खलं बन्धनमस्य ललिकः५२ । कं शिरी रभते उन्नमयतीति कलभः । करभश्च | शाम गच्छतीति शीघ्रगामुकः । दासेरकः । दीर्घजङ्घः । श्रीवी । रबसः। धूमाकोः ( धूपक: )।
कौलेयकः सारमेयो मण्डल: श्या पुरोगतिः ।
जिह्वापो ग्रामशार्दलः कुक्कुरो रात्रिजागरः ।। ०२ ॥ नव सारमेये । कुले गृहे भवः कौलेयः१३ ( यकः) । सरमाया अपत्यं सारमेयः । मण् लाति मण्डलः । चौरादीन श्वयति गच्छति श्या । श्व नोऽदन्तोऽपि | पुरो गच्छति पुरोगतिः । "जिवां शरीरं
१. “पृषोदरादयः” इति शा० सू० २२:१७२। कारिका । २. प्राणान हरतीस्यतावानचान्यत्र । ३. यद्वा शारयतीति शार। किम् । दूयते इति दूलः । अन्तर्भावितणियां दूर् । शार चासो दूलश्चेति विग्रहः । ४, का उ०पू० ३.१२१ ५. " उ धनत्रे" | कोडनं बनत्वं सोस्यात्तीति कोडः । "अर्श पायच" इति रामाश्रमः । ६. बरमा इन्तीति, घर आहारी यत्येति वा पृषोदरादित्वात् । ७. कासू - ४६।६२ ८. सुवं प्रसत्रं करोतीति । शूकोस्त्वस्थ शूकरः खररोमत्वात् । शूर्क राति वा । शु इतिध्वनि करोति वा । १. अष्टि इच्छति काटकिवृक्षादगं मरुभूमि वा इति उः । 'सर्वधातुभ्यः ष्ट्रम्" इति का उ. ४२६। सूत्रे दुर्गसिंह:--"वश कान्ती । वष्टीति उष्ट्रः करमः। अस्य अन्नन्तस्य सम्प्रसारणं निपातना. स्पत्वं च" । इत्याह । १२. का०3० सू. १३१ । ११. मीनात्यहीन् मयः । 'मीज् हिसायाम । पचावाच । इति वा । १२. ललमस्य बन्धन करमे" पा० सू० ५/७२ । इति कन् । तेन शृझवलक इति साधुः । 'स तु लक: काष्ठमय ः स्यात्पादयन्धनैः' । इति अभिर चिः । १३."कुलकक्षिग्रीवाभ्यः श्वाःभ्यलारे पा० सू० ४।२।९६३ इति श्वाऽर्थे नका । ११. जिया रसनया पिस्तीति विग्रहः सुवचः । जिलया दानीरं पातीत्यपि सम्भवति ।