________________
नाममाला
र बस्ति । आयोधनम् । बन्यम् । प्रधनम् । प्रविदारणम् | मृद्यम् | आस्कन्दनम् | संसयम् । समीकम् । अनीकम् । विग्रहः । समुदायः । अभ्यागमः । संस्फोटिः (ट:)। समितिः। समित् । द्वन्द्वम् । सम्मदः । संगरः।
गजो मतङ्गजो हस्ती चारणोऽनेकपः करी | दन्ती स्तम्बेरमः कुम्भी द्विरदेभमितङ्गमाः ॥ ८८ || शुण्डालः सामजो नागो मानङ्गः पुष्करी द्विपः ।
करेणुः सिन्धुरःविशतिर्गजे । गजति मायति गजः | अच् । मतङ्गाहर्जातो मतगजः । सप्तमीपञ्चम्यन्ते जनेईः । हस्तो विद्यतेऽस्य हस्ती । “जातौ तु दन्तहस्ताभ्यां कराच्चैव इनेव हि । वारयति गन् शत्रुन् यारणः । न एकेन पिबत्यनेकपः। करोऽस्यत्य करिन् । इदन्तोऽपि करिः । दन्तो विद्यतेऽस्व . दन्ती। स्तम्बे तृणे रमते स्तम्बरमः । ॥ स्तम्वकर्णयो रमिअपोः" स्वच् । कुम्भो विद्यते स्य कुम्भी। हौ रदौ यस्य द्विरदः । एति गछति मुसलमतीम। "३ नम्वत्' भन्नत्यवो भवति स च वण्वन् । मितं गच्छतीति मितङ्गमः । “गमेरच्" खप्रत्ययः "हृस्या रुषोमान्तः ।' गुण्डा लाति गृलातीति, शुण्डालः | साम्नः' सामवेदाज्जास: सामजः । नगे पर्वते भवो नागः। मन्यते जनेन मातङ्गः । पुष्करं विद्यतेऽस्य पुष्करी | द्राभ्यां पिप्रति द्विपः । करोति कार्य करेणुः । "इकृभ्यामेणुः'' : १५ श्रा यामेणुः प्रत्ययो भवति । स्वन्दते स्रवति मदं सिन्धुरः१५ । दन्तावलः । पद्मी'२ | पीलुः । कालिगः।
तेषु यन्ता याता निपाधपि ।। ८६ ॥ ___ त्रयो इस्तिपके । यच्छतीति यन्ता। यातीति याता । निषीदति इत्येवंशीली निषादी । गजयन्ता | गजयाता | हस्तियन्ता ३ हस्तियाता । इत्यादीनि ज्ञातव्यानि । अपिशब्दात- आधोरणः । हस्तिपः । हत्यारोहः । गजाजीवः । महामात्रः ।
नागाधरिः कण्ठी” (ण्ठि) स्वो मृगेन्द्रः केसरी हरिः । चत्वारः सिंहे । नागारिः । गजरिपुः । मतङ्गधैरी । इस्तिद्रिट् । वारणावैरी । अनेकपसपनः । करिरिपुः । दन्तिवैरी । स्तम्बरमरितः । कचिदृश्यते ईदृशः पाठः। कुम्भिवैरी । इभवैरी । मतदशनः । शुण्डालरिपुः । सामजद्वेषी । नागारिः । पुष्करिरिपुः । द्रिपवैरी । करेणुरिपुः । सिन्धुरबैरी । इत्यादीनि पर्यायनामानि सिंहस्य ज्ञातम्यानि । कण्ठे रखो ध्वनिर्यस्य कराठीरधः।
१. सजति मायति गर्जति वा गज: । २. का. सू. ५।३।११। ३. कासू०२।६।१५। वृत्तिः । १. कान रसू० ४।३।१६। ५. का. उ० सू० २।२६। ६. का. सू.. ४।३। ४५। ७. का सू० ४।३। । ८.शुण्डास्त्यस्येत्यपि । 'प्राणिस्थादातो लजन्यतरस्याम्पा सू. ५२।१६। इति मत्वीयो लचप्रत्ययः । ५. सामवेदी हि गीतपरः । तस्वरेण समाकृष्टा दस्तिनो रद्धा अभवन । बद्धाश्चाप्य जनपदे समानीताः । गीतमूहा यतो बसमानीताः । अत एव सामजा इत्युच्यन्ते । इति सङ्गतिः । प्रमाणान्तरमरि मुग्यम् । सामवेदमुच्चारयन् विधिगजान् ससर्ज 1 साम्ना सह जातक्षात्सामजा इति । १०. का. उ. मू०६।६। ११. स्यन्दधातोरकर्मकत्वात्तवति मदमित्यर्थश्चिन्तनीयः। १२. अत्र फल्पद्रुकोषः११५।१४४। प्रमाणम्"करी मताजा पद्मी सूर्पकर्णी लसारसः" । इति । १३. छन्दो भङ्गभियात्र कण्टिरच इति पाटः प्रतिभाति । बागमो गवेन्द्रादाविस्येकारस्य प्रकार इकारश्च विधेयः ।