________________
अमरकीतिविरचितभाष्योपेता पट् चरणे । चाल्यते चलनम्। चरत्यनेन बरणम् । 'पद्यतेऽनेन पादः । अत्र । दान्तोऽपि पाद् । 'कमु पादविक्षेपे । काम्यत्यनेनेति क्रमः । 'अहि गतौ । इदनुनन्धत्वानरागमः : अंडेत्यनेनेत्यं हिः । २ अंहेरिः" अंर्धातीरित्ययो भवति 1 अमिश्च । पद्यते पदम् । क्लीवे |
शिरो मूर्वोत्तमाङ्ग कम्चत्वारो मस्तके । ऋ हिंसायाम् । शौर्यते हिंस्यते शिरः । उपिर जिश-या यावन्" एभ्योऽसन् प्रत्ययो भवति स च यण्वत् । तेनागुणः 1 अनुषङ्गलोपः । 'मूर्छा मोहसमुच्छावयाः । मूलत्वपाहताः पाणिनी मूर्धा । पूषादयः--'पूषन अर्थमन्मन्नन्नुक्षनद्वन्नीहन्मातरिश्वनक्लेदनस्नेहन्मुर्धन्यूपिन्' पंत कन्यन्ता निपात्यन्ते । उत्तमं च तद् अङ्गम् उसमाजम् । के गे शब्दे,। कास्तीति कम् । शीर्षम् । मस्तकः । "कन्या च नानार्थे ।
प्रारभ्यं प्रेरितेरितम् । त्रयः प्रेरणे । प्रारभ्यते प्रारभ्यम् । शाकिसहिपवर्गान्तान्च" य: प्रत्ययः । ईर गती कम्पने च । प्रर्वते प्रेरितम् । इरितम् । "नपुसके भान तः।
साम्प्रतं सरस्वतीनामानि प्रारभ्यन्ते प्राचार्यश्रीमदमरकीर्तिना
वाग्वचो वचनं वाणी भारती गीः सरस्वती ।। १०४ ॥
सम वाण्याम् | उन्यते वाक् । "वचिपचिनिश्रुनयां कि दीर्घश्च' एभ्यः कि.प प्रत्ययो ' भवति दीर्घश्चश्वरस्यैषाम् । बक्ति वचः । “सर्वधातुभ्योऽसन्" । उच्यते वचनम् । वाण्यते वाणिः" । नियामीः । वाणी । बिभर्ति जगद् धारयति, भरतो ब्रह्मा तस्येयं भारती । तथा ब
"आत्मनि मोक्षे झाने वृत्तौ ताते च भरतराजस्य ।
ब्रह्मेति गीः प्रगीता न चापरो विद्यते ब्रह्मा ।" गीर्यते उच्चार्यते रान्तं गीः । सरः प्रसरणामरूस्याः सरस्वतीः । ब्राह्मी । तथाहि--
''गौ!ः कामदुधा सम्यक् प्रयुका स्मयते बुधैः ।
दुष्पयुक्ता पुनर्गोवं प्रयोक्तः सव शंसति ॥' सिंहद्विपघने गर्ज:सिंहे कण्ठीरवे. द्विपे गजे, घने मेवे च गर्ज' शब्दः कथ्यते । गर्जनं गजः !
हेपाऽश्वे अश्वानां शब्दे हेषा । हेपणाम् । हेपा हो पा च ।
बृंहितं गजे । गजशब्दे वृहितम् । वहणम् ।
स्फीत्कृतं धेनुकलमे
२०
१. चलत्यनेनेति चलनमिति सुवचः। २, अत्राभिधान चिन्तामणिः प्रमाणम -"चरण: मणः पादः पदोऽहिश्चलनः क्रमः" । इति | २८०) ३. का० उ० सू० ४/५९। ४. का पू. २१५/ ५. अत्र प्रमाणान्तराभावः । वराङ्ग कमनोयाङ्गमिति वा स्यात् । ६. का.सू. ४।२।११। ७. का. उ०२.० २।२६। ८. उच्यते वच 'इति कर्मणि विग्रहो युक्तः । ९. का. उ० सू० ४।२६] .१०. "वण शब्द चुरादिः । ११. सिंहगलमेघध्वनौ गर्जशब्दः प्रयुज्यते । एवं वक्ष्यमाणतत्तद्ध्वनी सर्धन योज्यम् ।