________________
नाममाला
धेनुकलभे शिशुबत्से स्फीकृतं' रफीत् शब्दः कथ्यते ।
स्तमितं जलदे तथा ॥ १०५ ।। जलदे मेघे मेघानां शब्द स्तनितं कथ्यते 1 स्तन्यते स्तनितम् ।
स्यन्दने चीत्कृतं मन्त्रे मटे च हुकतं तथा । स्यन्दने रथशब्दे चीत्कृतं पश्यते । मन्त्र भटे च हुशब्दः कथ्यते । हुँ मन्ने, हुं परिप्रश्ने ५ हुं सत्यं सुष्टु ते भयादो राक्षसोऽयम् | कुत्सने हुँ निलजा। अनिच्छायाम हुं हुं मुञ्च ।
सीत्कृतं मणितं कामेकामे कन्दर्पभोगप्रस्तावशब्द सीत्कृतं मणितम् । सीस्क्रियते सीकृतम् । मण्यते मणितम् ।
खनकनं शृङ्खलायुधे ॥ १०६॥ शृङ्खलाऽयुधे खन्कृतम् । सुगमम् ।
मञ्जीरकं तुलाकोटिन पुरंत्रयः स्त्रीणां घरणाभरणे । मञ्जिः सँ.त्रः । मञ्जत्याकति चितं मञ्जीरम् । अथवा मञ्ज मधुरमीरयति मञ्जीरन् । तुलाकृतेर्जवाया कोरिरिव तुलाकोदिः । स्रोगति नौतीति नूपुरम् । शिञ्जिनी । पादकटकः । हंसकम् | पदाङ्गदम् । कलापी नानार्थे ।
तत्र संमृतम् । तत्र तस्मिन् मञ्जीरके तच्छब्दे संसृतं कथ्यते ।
झाङ्कतं चाथ मरुतिमरुत्ति वायो तच्छन्दै झाकृतं कश्यते ।
क्रेतं क्रौञ्चहंसयोः ।। १०७ ।। क्रौञ्चश्व हंसश्च कोजहंसौं तयोः क्रौञ्चसयोः केतशब्दो मतः कथितः । तथा" चामरसिंहः- २०
"निषादर्षभगान्धारषड्जमध्यमधेवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ तथा च भरतनाटके -
६"षड्ज मयूग जबते गावस्त्यूपममाषिणः । भाजाविकं तु गान्धार कौश्चः कणति मध्यमम् ।। पुष्पसाधारणे काले पिकः कूजति पश्चमम् । धंवतं हेषते बाजी निषादं बृहते गजः ।। नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् ।
षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः ।।'' १. नवप्रसूता गौ धेनुः त्रिंशब्दो हस्तिशाक्कः फलभस्तयोः शब्दः सीकृतमुच्यते इति शब्दार्थः । टीकास्वारस्यन्नु गोवत्सशब्द: स्फीकृतमित्येव प्रतिभाति । अत्र कोशान्तरप्रमाणाभावाल्कविप्रयोगादर्शनाच मृलशब्दार्थाऽनुसरणमेव शरणम् | २. तुलां तुलया वा कोश्यति । कुट प्रतापने चुरादिः । अच इ. 1 यद्वा तुलाकारः कोटिरममस्येति समाश्रमः । ३. नुवनं नूयते वा नः । णू स्तवने । किम् । नुवि पुरति नूपुरम् । पुर अग्रगमने। इगुपधेति कः । ४. शब्दभेदप्रसङ्गाद् ग्रन्थान्तरोक्तमन्यशब्दभेद स्वरभेदं च ।। ५. प्रम० को १।११। ६.. "पज" इत्यारण्य "इति स्तः" इत्यन्तः "तथा च भरतनाटक इत्येवं टीकायामुपन्यस्तः पायः "निषादर्षभगान्धार” इति दीरस्वामिभाष्येऽमरेऽविकल उपलभ्यते ।