________________
५
अमरकीतिविरचितभाष्यापेता प्रतीतं संस्तुतं लब्धं दृष्टं परिचितं स्मृतम् ।
ट् स्नृते । प्रतीयते प्रतीतम् । ष्टुञ् स्तुती। ष्टु । "धात्वादेः पः सः। स्तुः सम्पूर्वः । सम्यकप्रकारेण स्तूयते स्म संस्तुतम् । लभ्यते स्म लब्धम् । परिचीयते स्म परिचितम् । स्मर्यते स्म स्मृतम् ।
संस्थितं दामीस्थं च परामं च मनं विद्धः ॥१.८ ॥
चत्वारो मृते । संतिष्ठते स्म संस्थितः । सम्पूर्वकस्तितिः । दशमी तिधतीति दशमोस्थः । तथा च---
"प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुथें भजते ज्वरम् ।। पञ्चमे दह्यते गात्रं षष्ठ भुक्तं न रोचते । सप्तमे स्यान्महामूर्बी उन्मत्तत्वमथाष्टमे ।। नवमे प्राणसन्देहो दशमे मुच्यते सुभिः ।
पतंवर्गः समाक्रान्तो जीवस्तत्त्वं न पश्यति ।।" दशानां पूरणी दशमी तत्र तिष्ठतीति वा दशमीस्थः । परागता प्रसवोऽस्य परासुः । म्रियते रम मृतं विदुः कथयन्ति ।
खेदो द्वेषोऽप्यमर्षश्च रुटकोपक्रोधमन्यवः । सात क्रोधे । खिद परिवाते । जुदादी खिन्दति । देन्ये धादिपाठात् खिन्ते (ततः खेदनं ) 'खेदः । भाने घञ्प्रत्ययः । द्विष् श्वप्रीतौ श्रदादौ । वेपणं घेषः । भूप तितिक्षायाम् । चुरादौ । शक भृष क्षमायाम् । दिवादी विभाषितः । भृषु सहने म्वादौ परस्मैपदी । अमर्षणम् अमर्षः। कुच क्रुध रुप रोपे । रोषणं रुट । सम्पदादित्वाइवे क्षिप् । कोपनं कोषः। क्रोध क्रोधः । मन ज्ञाने । मन्यते २ मम्युः। " जनिमनिदसिभ्यो युः" । एभ्यो युप्रत्ययो भवति । उणादित्वाद्योरनादशो न भवति ।
हर्पः प्रमोदः प्रमदो मुक्तोषानन्दमुत्सवः ॥१०६॥
सप्त इर्षे । हर्षणं हर्षः । प्रहर्षश्व | प्रमोदनं प्रमोवः । भदी हर्षे 1 प्रमदनं प्रमदः । मदः प्रसमोहमें" प्रसमोरुपपदयोर्मदेरल भवति इषार्थ । मोदनं मुद्दान्तः स्त्रियाम् । तु तुष्टौ । तोपरणं तोषः । श्रानन्दनम् अानन्दः । पुसि | टुनदि समुद्धौ । उत्सवनम् उत्सवः । प्रीतिः । उत्कर्षः । उपधः ।
कृपाऽनुकम्पानुक्रोशोऽहन्तोक्ति : करुणा दया । षड् दयायाम । ऋप कृपायाम् | पणं कृपा । पानुबन्धभिदादिभ्योऽन्" इत्यङ् । "कपः । सम्प्रसारणम्' इति परसूत्रेणा सम्प्रसारणं च | स्वमने क्रप कृपायम् इति ज्ञापकात् सम्प्रसारणम | "स्त्रियामादा ।" अनुकम्पनमनुकम्पा । अनुक्रोशनत्यनेन अनुक्रोशः । पुंसि | न हन्तोक्तिः अहन्तोक्तिः । करोति विषादं चित्तं किरति बा करुणा । उगादौ इकन करो । क्रियते करुणा । "ऋक्तवृदमिद ये
१५
२०
१ द्वेषपयाँये स्वेदपाठश्चिन्तनीयः । वेदपर्यायत्तु 'शोकः शुक शौचनं खदः' इति अभि. चि० । क्रोधपर्यायस्तु-"कोपक्रोधा मर्परोषप्रतिधा रुटकुधौ स्त्रियों" इत्यमरः । २. मन्यते त्याज्यत्वेनेति शेषः । ३. का. उ० सू० ४।११ ४. का सू० ४५/४४। ५. उद्धवशब्दस्योत्सवाथे प्रमाणम्"उद्धधी यादबनिदि महें च क्रतुपावके'। इति मेदि को वा० ० ३२ श्लोर । ६ का मू. ४।५।८। “३. सम्प्रसारणं च" पागण सू० ३।३।१०४। ८. कातन्त्रमतामत्र खमतम् । पाणिन्यादि. मूत्रं परमतम् । ५. कार उ. सू.० २।६०।