________________
नाममाला
बिभ्य उनः" एभ्य उनः प्रत्ययो भवति । दयनं दया | दय दानगतिहिंसादानेषु । भिदायङ् ।
शेमुषी धिषणा प्रज्ञा मनीषा धीस्तथाऽशयः ॥ ११०।। षड् दी। शे इत्यव्ययम् । मोहः। नं मुष्णाति शमयति इति शेमुषो' । घृष्णोत्यनया धिषणा | प्रशानं प्रशा' | मनुते जानात्य मया मनीषा। मनस ईषा मनीषा वा। "हल लाङ्गलयोरीषे मनसश्च" इत्यनेन अत्यस्वरादेलोपः । छात्र सलोपश्च । चकाराधिकाराल्लोकोपचाराद्वा सलोपः । ५ स्मृध्ये चिन्तायाम् । ध्यानं धीः" | सम्पदादित्वादाने किम् । 'ध्यायोः सम्प्रसारणम्""अनेनैव सम्प्रसारणं दीव च । प्र. मिः | रेफसोर्विसनीयः" । आशेने तिष्ठति सर्वमन्नाशयः । तथा-प्रेक्षा । प्रतिभा। बुद्धिः । मतिः । मेधा । संख्या । संवित्तिः । उपलब्धिः ।।
प्राज्ञमेघाविनौ विद्वानभिरूपो विचक्षणः ।
पण्डितः मूरिराचार्यों वाग्मी नैयायिकः स्मृतः ।। १११ ।। दश विदुषि । प्रधानाताति प्रज्ञः । प्रशादित्वादण प्रामः । भेधास्त्यस्य मेधाधी । “माया. मेघाजी किर" वानिक एवं जिन विनि ; शेपे यो मरिष्यते । मतिमान् । बुद्धिमान् | बिद ज्ञाने । विद । वेत्ति जानातीति विद्वान् । वर्तमान शत शतृट् । 'अन्यिः" अदादि १२ । “यत्त :
३ शतुर्वसुः" । शतृनः स्थाने वसुः । तदादेशास्तन्नद्रवन्ति इति वचनात् बसोः शन्ड्वद्भावेन सावधातुकत्वात् “ीण धयेसै कस्वरातामिड्वसौ अनेने कस्वरत्वात्मात इट् न भवति । विद्वन् संजातम् । १५ "सिः। 'सान्तमहतोनोंपधायाः" दीर्घः । विदुषोऽपि । अभिगतं रूपं येनाभिरूपः । रूपं विद्या ।
"कोकिलानां स्वरो रूप नारीरूपं पतिव्रता।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ।" नक्ष धातुर्विपूर्वः । विविधं चष्टे विचक्षणः । नन्दादेयुः। योरनः। १६२ णत्वम् । विचक्षणो विद्वान् इत्यनेन विचक्षण इति निपातः । निपातस्य फलं ख्यादेशो न भवति । पण्डा बुद्धिः । २० पण्डा संबाताऽस्येति पण्डितः । '"तारकिवादिदर्शनासंजातेऽर्थे इतच् ।" " "वयाविर्ण" आकारलोपः । सि:। रेफः । छु प्राणिगर्भविभौचने । सूते बुद्धि मूरिः । १' भूस्वादिभ्यः क्रिः'' एभ्यः क्रिप्रत्ययो भवति । को यावदर्थः । दे आचर्यते श्राचार्यः। "चरेराठि चागुरौ' । तथा चोक्तम् - १न्द्र नन्दिनीतिशास्त्र
“पचाचाररतो नित्यं मूलाचारविदग्रणीः ।
चतुर्वणस्य सङ्घस्य यः स प्राचार्य इष्यते ॥' १. शेते इति शेर्मोहः । विच् । तम्मुष्पातीति, मूलविभुजादित्वात्कः । गौरादिकान् । शमेः यसी एत्वाऽभ्यासलोपे उगितश्चेति कीपि शशामेति शेमुपीति दी स्वा० । २. "धिष शब्द"। देधेटीति । ही स्वा० । ३. प्रज्ञायतेऽनयेत्यन्यत्र । १. का. रू. पूर्वा० २८ सू०। ५. च्यायतेऽनया धीरित्यन्यत्र । ६. "सम्पदादिभ्यः विप" का. रू. उ० ८०५ ० | . का. रू मा० ६५८ सू० । ८. का. पू. ३.३१६३। ६. का० सू० २।६।१३। अत्र दुर्गवृत्तिः । १८, "वर्तमान शन्तृहानशावप्रथमैक्राधिकरणामन्त्रितयोः" । का० सूर ४।४।। ११. "अन्विकरणः कर्तरि" का० सू.. 11३२॥ १२. "प्रदादेलुमिकरणास्य" का० सू० ३४.९२। ५३. 'शन्तुर्वसुः" । का. सू !४|४| १४. का सू० ४।६१७६ | २५. का० सू० २।२।१८।१६. का. सू. २।४/४८। १७. ० रु. पू० ५०८ । १८. का सू० २।६।४४) १६. का० उ० सू० ३।५३ । २०. का. सू. ४।२।१४२१. नाहिसा. १५ श्लोक