Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 63
________________ अमरकीतिविरचितभाष्योपेता पट् चरणे । चाल्यते चलनम्। चरत्यनेन बरणम् । 'पद्यतेऽनेन पादः । अत्र । दान्तोऽपि पाद् । 'कमु पादविक्षेपे । काम्यत्यनेनेति क्रमः । 'अहि गतौ । इदनुनन्धत्वानरागमः : अंडेत्यनेनेत्यं हिः । २ अंहेरिः" अंर्धातीरित्ययो भवति 1 अमिश्च । पद्यते पदम् । क्लीवे | शिरो मूर्वोत्तमाङ्ग कम्चत्वारो मस्तके । ऋ हिंसायाम् । शौर्यते हिंस्यते शिरः । उपिर जिश-या यावन्" एभ्योऽसन् प्रत्ययो भवति स च यण्वत् । तेनागुणः 1 अनुषङ्गलोपः । 'मूर्छा मोहसमुच्छावयाः । मूलत्वपाहताः पाणिनी मूर्धा । पूषादयः--'पूषन अर्थमन्मन्नन्नुक्षनद्वन्नीहन्मातरिश्वनक्लेदनस्नेहन्मुर्धन्यूपिन्' पंत कन्यन्ता निपात्यन्ते । उत्तमं च तद् अङ्गम् उसमाजम् । के गे शब्दे,। कास्तीति कम् । शीर्षम् । मस्तकः । "कन्या च नानार्थे । प्रारभ्यं प्रेरितेरितम् । त्रयः प्रेरणे । प्रारभ्यते प्रारभ्यम् । शाकिसहिपवर्गान्तान्च" य: प्रत्ययः । ईर गती कम्पने च । प्रर्वते प्रेरितम् । इरितम् । "नपुसके भान तः। साम्प्रतं सरस्वतीनामानि प्रारभ्यन्ते प्राचार्यश्रीमदमरकीर्तिना वाग्वचो वचनं वाणी भारती गीः सरस्वती ।। १०४ ॥ सम वाण्याम् | उन्यते वाक् । "वचिपचिनिश्रुनयां कि दीर्घश्च' एभ्यः कि.प प्रत्ययो ' भवति दीर्घश्चश्वरस्यैषाम् । बक्ति वचः । “सर्वधातुभ्योऽसन्" । उच्यते वचनम् । वाण्यते वाणिः" । नियामीः । वाणी । बिभर्ति जगद् धारयति, भरतो ब्रह्मा तस्येयं भारती । तथा ब "आत्मनि मोक्षे झाने वृत्तौ ताते च भरतराजस्य । ब्रह्मेति गीः प्रगीता न चापरो विद्यते ब्रह्मा ।" गीर्यते उच्चार्यते रान्तं गीः । सरः प्रसरणामरूस्याः सरस्वतीः । ब्राह्मी । तथाहि-- ''गौ!ः कामदुधा सम्यक् प्रयुका स्मयते बुधैः । दुष्पयुक्ता पुनर्गोवं प्रयोक्तः सव शंसति ॥' सिंहद्विपघने गर्ज:सिंहे कण्ठीरवे. द्विपे गजे, घने मेवे च गर्ज' शब्दः कथ्यते । गर्जनं गजः ! हेपाऽश्वे अश्वानां शब्दे हेषा । हेपणाम् । हेपा हो पा च । बृंहितं गजे । गजशब्दे वृहितम् । वहणम् । स्फीत्कृतं धेनुकलमे २० १. चलत्यनेनेति चलनमिति सुवचः। २, अत्राभिधान चिन्तामणिः प्रमाणम -"चरण: मणः पादः पदोऽहिश्चलनः क्रमः" । इति | २८०) ३. का० उ० सू० ४/५९। ४. का पू. २१५/ ५. अत्र प्रमाणान्तराभावः । वराङ्ग कमनोयाङ्गमिति वा स्यात् । ६. का.सू. ४।२।११। ७. का. उ०२.० २।२६। ८. उच्यते वच 'इति कर्मणि विग्रहो युक्तः । ९. का. उ० सू० ४।२६] .१०. "वण शब्द चुरादिः । ११. सिंहगलमेघध्वनौ गर्जशब्दः प्रयुज्यते । एवं वक्ष्यमाणतत्तद्ध्वनी सर्धन योज्यम् ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150