Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 61
________________ ५ अमरकोतिविरचितभाष्योपेदा किरति विक्षेपं क्षिपीति (कर्षतीति) केकरः । न पाति कामिनमपाङ्गः' । उभयम् । विभ्रमणं विभ्रमः । विकृतम्य भावो वैकृतम् । दन्तवासोऽधरोऽप्योष्ठे वर्णितो दशनच्छदः। चत्वारश्चतुर्थे प्रोष्टे । दन्ताना वासो दन्तवासः । अवति शोभामधरः । अधी' भवो धरी ५ या । श्रोष्ठाभ्यां सहिताषधरी वा । अधरोऽप्योटमात्रे वर्तते । उषति दहति सपनीहृदय मोष्ठः। उष्यते तीक्ष्णाहारेणीष्ठी वा । वर्णितः कथितः । दशनस्य लदो 'दशनच्छदः । शिरोघरो गलो ग्रीवा कण्ठश्च धमनी धमः ।। १०० ।। ___ पड़ गले । शिरो धरति शिरोधरः । शिरोधरा च । गलति भोजन गलः । गृणाति गिरति वा नांचा । उपद गशब्द जातीति श्रीवा। शजिह्वाग्रीवा:४॥ एते प्रत्ययान्ता निपात्यन्ते । कणति १० करठः । "कणेयः । अस्माद्रुमत्ययो भवति । धमः सौत्री धातुः । धम्यतेऽनया धमनिः । इदन्तः । खियामीः । धमनी । धमति धमः । मन्या । कन्धरा । दोदोपा च भुजो बाहुःचत्वारो चाही । दम्यते चिनीयते परोऽनेन दो। सान्तम् । “दमेडोस्' । दूपति दु या इति दोषा | श्रादन्तः। अव्ययः । न व्ययते । भुज्यतेऽनेन भुजः । निपातनात् चजोः कगत्वं न भवति । नामिन १५ इति गुणच न भवति । 'भुजन्युजी' पाणिरोगयोः' इत्यस्मिन्नर्थे निपातनात् । भुजा च । वहत्यनेनेति बाहुः । “बहिस्वादिः (रहि) तलि पंशिभ्य उण" | प्रकोष्ठः । पाणिहस्तः करस्तथा । त्रयी इस्ते । पणायते व्यवहरत्यनेन पाणिः | अजिजन्यतिरशिपणिभ्यः" एभ्य इन __ भवति । हमने हस्तः । 'हसेस्तः । कीर्यते तिप्यतेऽनेन करः । शयः । शम'' इत्यन्यः । पशाखः । प्राहुर्बाहुशिरोंऽसश्चबाहुशिरसोः अंस इति संज्ञां माहुः कथयन्ति । अस्यते भारेणांसः । स्कन्धश्च । __ हस्तशाखा करालिः ॥१०१।। हौ अगुल्याम् । इस्तस्य शाखा इव हस्तशास्त्रा । आकुचनादिकर्माणि अति गति अङ्गुलम् । स्त्रोक्लीबे । श्रङ्गुली । करस्याङ्गलिः१३ करालिः । एवमगुरम् । अगुरी । नासा घ्राणम्१. अपाङ्गतीत्यपाङ्गः । "अमि गतौ"। अच् । २. "अधो भवः' इत्यारभ्य “वर्तते' इत्यन्नं क्षौर. स्वामिभाष्यमत्रोद्वत्तम् । तद्भाष्ये 'श्रोचाधरी तु" इत्यमरोक्तमूलपदस्य व्याख्यारूपम् "ष्ठाभ्यां सहितावघरी" इति वाक्यमन्धानुसरणेनात्रोधृतमप्रस्तुतमिति विवेकः । ३. दन्ताश्चाद्यन्ते नेनेति तदाशयः । पुसि संज्ञायां घः । ४. का० उ० सू० २।२। ५. का. जर सू० १॥४२॥ ६, का. उ० सू० २।३।। ७. का. सू. ४१६१६४] ८. का. 3- सू० १३ । ६. का० उ० सू० ४।६। १०. का. उ० सू० ४२“गृवा. हस्पमिदमिलूपूभ्यस्तः" इति पूर्ण सूत्रम् । ११. अत्र प्रमाणम्-'पाणिः शयः शमो इस्तः' इत्यमरमाला | "पञ्चशाखः शयः शमः" इति अभि चि. | १२. अस्यते समादम्यते इत्यर्थः । "अंस समाघाते' | अंम धातुक्षुरादिः । या "अम गती" श्रमति अभ्यते वा अंसः । श्रोणादिकः लन्प्रत्ययः । १३. अङ्गुल इत्यत्र "मकलः" का० उ० सू. ६।४८इत्यङ्गधातोरुलप्रत्ययः । अङ्गुलिशन्द नु "अङ्गायतिच्यामुलीथि' का. उ ३३०1 इत्युलिप्रत्ययः । नियामीः । अङ्गली इत्यपि ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150