Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 59
________________ ४८ अमरकोतिविचितभाष्योपेता निपातः । निपातस्ये न भवति । “दाहस्य' च" तो नो न भवति । वसति सुस्वमनेन वस्तु ! "कमि. मनिजनिवसिहिभ्यश्च" एभ्यस्तुम् प्रत्ययो भवति । वसति सुखमनेन वसु । "पथ्य सिवसिहनिर्मानप्रपीन्दिकन्दिवनिवस्वणिभ्यश्च" एन्य एकादशभ्यः ॐ प्रत्ययो भवति । द्रूयते गम्यते द्रव्यम् । परं स्थति अन्तं नयति अथवा पुण्यं स्वनति स्वः स्वम् । उभयम् । पुण्यकृतमियर्ति अर्थम् । गुणान् राति । ५ "राते डे: ।' श्रीनोः । द्रूपते गम्यते द्रषिणम् । दधाति धारयति सारत्वं धनम् । कश गतौ । कशतीत्येवं शीलं कस्वरम्। कसिपिसियासीशस्थाप्रमदा च'' वरप्रत्ययः । द्युम्न । सारम् । स्वापत्तेयम् । ऋक्थम् । रिक्थम् । हिरण्यम् । विभवः । तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् || ५ || वैश्रवणं राजराजमुत्तराशापति तथा । अलकानिलयं श्रीदं धनपर्यायदायकम् ।। ६६ ॥ सन कुवेरे । तस्य पतिः तत्पतिः तं कुबेरं प्राहुब वन्ति । वित्तपतिः 1 बसुपतिः । वानुपतिः । द्रव्यपतिः । क्पतिः । अर्थपतिः । रा()पतिः । द्रविणपतिः । धनपतिः । कस्बरपतिः । इत्यादिपर्यायनामानि कुवेरस्य ज्ञातव्यानि । कुत्सितो वेरो देहः कुल्जस्वाद्यस्य स वैरः । पिङ्गलेकनेत्रत्वाइकपिलः । विश्र वसोऽपत्यमणि शिवादित्वात् । गादेशो वैश्यणः । राज्ञां यक्षाणां राजा राजराजः । उत्तराशायाः पतिः १५ उत्तराशापतिः । अलका निलयो गृहं यस्व अस्तकानिलयः । श्रियं दयते श्रीदः । धनपर्यायदायका । घनदायकः । धनदः । वित्तदायकः । वित्तदः। वसुदायकः । वसुदः । द्रव्यदायकः । द्रवदः । स्वदायकः । स्वदः । रेंदायकः । रदः । द्रविणदायकः । द्रविणदः । कस्बरदायकः । फस्वरदः । राष्ट्र जनपदो निर्गो जनान्तो विषयः स्मृतः ।। पञ्च जनपदे | राजते राष्ट्रम् । तथा च सोमनीती"-"पशुधान्यहिरण्यसंपदा राजते २० शोभते इति राष्ट्रम्" । जनी प्रादुर्भावे । जन् । जायते कश्चित्तमन्ये प्रयुञ्जते । धातोश्च इंतो"इन् प्रत्ययः । अस्यौप० दीर्घः । जानिरिति जातम् । 'जनिबध्योन' हस्वः। अनि जातम् । जनयन्ति प्रलां घनमिति जना: 1 "अच् ' ' 'पचादिभ्यः'अच प्रत्ययः । कारितस्याना० ११'कारितलोपः । पद गतौ । पद् । जनैर्वण श्रम लक्षणः पद्यते गम्यते प्राध्यते अाश्रीयत इति अनपदः ।"अच् पचादे: २"अच प्रत्ययः । जनपद इति जातः । तथा च सोमनीती—१ जनस्य वर्णाश्नमलक्षणस्य द्रव्योत्पत्तेर्वा स्थानमिति जनपदः ।" निर्गम्यते यस्मिन्निति निर्गः । “निगी देशेऽधिकरणे इति डप्रत्ययः । देशादन्यत्र -- निर्गभ्यरो वस्मिन्निति निर्गमनी गिरिः । अनानामन्तो निकटे जतान्तः । पित्र बन्धने । 'धात्वादेः१५ पः सः" सि विपू० । विपिण्वन्ति अस्मिन्निति विषयः । "पुंसि संज्ञायां ६ घः नाम्यं०१७ ' गुणः । "५१८ अव" तथा | च सोमनीती- . ४१"विविधवस्तुप्रदानेन स्वामिनः सद्मनि गजान नृवाजिनश्च सिनोति बध्नातीति विषयः ।" यू: पुरी नगरं चैव पट्टनं पुटमेदनम् ॥ १७ ॥ १. का स० ४१३।१०२। २. का० उ० सूत १।२७१३. का० उ. सू. १।६। ४. पोऽन्तकर्मणि" । अप्रत्ययः । "स्वन शब्दे' इप्रत्ययो वा । ५. का० उ० सू.० २१२७। ६. का. सू० ४।४।५७ ७. जन समु० १। ८. का. स. १२।१०॥ १. का० सू० ३।४।६७/ १० कार सू४।२।५८। ११. का सू० ३।६।४४॥ १२. घनर्थे कविधानम्, पुंसि संज्ञायां घः इति कर्मणि कप्प्रत्ययो धप्रत्ययो वा वक्तव्यः । न तु पचायन; तस्य कर्तरि विधानात् । १३.जन० सम्० ५। १४.हे ०।०५।१।१३३॥ १५.काम.० ३८।२४ १६. फा० सू० ४१५/६६। १७. का सू. ४।५।११ १८. का सू० ।।१२। १६. जन समु०३ ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150