Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
५६
अमरकीर्तिविरचितभाध्योपेता वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः ।
षोडशादी विकारग्तु वर्णनाशः पृषोदरे ।।" इत्यनेन एकारस्य ईकारः। मृगाणो चतुष्पदान; मध्ये इन्द्रः मृगेन्द्रः । कसराः स्कन्धकेशाः सन्न्यस्य केसरी । क्रमप्राप्ते हरति हरिः । पञ्चाननः । हर्यक्षः । नखरायुधः । मृगरिपुः । सिंहः ।
व्याघ्रश्चमुरः शार्दूल:त्रयो व्या । व्याजिघ्रति प्राणान् उपादत्ते व्याघ्रः। चमति अत्ति पशून चमूरः । परान् शृणाति हिनस्ति शार्दुलः । द्वीपी | पुण्डरीकः । तरक्षः । चित्रकायः ! मृगारिः ।
___ शरभोऽष्टापदोऽष्टपात् ।। ६० || त्रयोऽष्टापदे । शृणाति हिनस्ति शुरभः । कृशश लिगदिरासनलिवलियोःमः" । 'अष्टें। १० पदान्वस्य अष्टापदः । अथे! पादा यस्यास। अष्टपात् ।
___ क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।
अष्टा (षट् ) शूकरे | पल्वलं संफनति क्रोडः" । बरानाहन्ति वराहः' । दंधाः सन्यस्य दंट्री । घर्पतीति घृष्टिः । रष्टिश्च । गुरु पत्रने । पू 1 भी० । पून् पवने वा । कैत । उभयपदी । पुर्यतेऽनेनेति पोत्रम्
""हलशूकरयोः पुवः" हुन् । बा ! पम्प-तारण: : दि जरूर हो । सूते प्रचुग. १५ पत्यानि, खयति वर्धते वा गीनत्वेन सूकरः । शुकरश्च । दन्त्यतालच्यः । कोलः । किरः । किरिश्च ।
उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ।। ११॥ पोष्ट्र । उम्यते दह्यते मरौ उष्टः । ॥१:सबंधातुभ्यः पून" । मद्यते गच्छति मयः' । मर्यते इन्येके । शृङ्खलं बन्धनमस्य ललिकः५२ । कं शिरी रभते उन्नमयतीति कलभः । करभश्च | शाम गच्छतीति शीघ्रगामुकः । दासेरकः । दीर्घजङ्घः । श्रीवी । रबसः। धूमाकोः ( धूपक: )।
कौलेयकः सारमेयो मण्डल: श्या पुरोगतिः ।
जिह्वापो ग्रामशार्दलः कुक्कुरो रात्रिजागरः ।। ०२ ॥ नव सारमेये । कुले गृहे भवः कौलेयः१३ ( यकः) । सरमाया अपत्यं सारमेयः । मण् लाति मण्डलः । चौरादीन श्वयति गच्छति श्या । श्व नोऽदन्तोऽपि | पुरो गच्छति पुरोगतिः । "जिवां शरीरं
१. “पृषोदरादयः” इति शा० सू० २२:१७२। कारिका । २. प्राणान हरतीस्यतावानचान्यत्र । ३. यद्वा शारयतीति शार। किम् । दूयते इति दूलः । अन्तर्भावितणियां दूर् । शार चासो दूलश्चेति विग्रहः । ४, का उ०पू० ३.१२१ ५. " उ धनत्रे" | कोडनं बनत्वं सोस्यात्तीति कोडः । "अर्श पायच" इति रामाश्रमः । ६. बरमा इन्तीति, घर आहारी यत्येति वा पृषोदरादित्वात् । ७. कासू - ४६।६२ ८. सुवं प्रसत्रं करोतीति । शूकोस्त्वस्थ शूकरः खररोमत्वात् । शूर्क राति वा । शु इतिध्वनि करोति वा । १. अष्टि इच्छति काटकिवृक्षादगं मरुभूमि वा इति उः । 'सर्वधातुभ्यः ष्ट्रम्" इति का उ. ४२६। सूत्रे दुर्गसिंह:--"वश कान्ती । वष्टीति उष्ट्रः करमः। अस्य अन्नन्तस्य सम्प्रसारणं निपातना. स्पत्वं च" । इत्याह । १२. का०3० सू. १३१ । ११. मीनात्यहीन् मयः । 'मीज् हिसायाम । पचावाच । इति वा । १२. ललमस्य बन्धन करमे" पा० सू० ५/७२ । इति कन् । तेन शृझवलक इति साधुः । 'स तु लक: काष्ठमय ः स्यात्पादयन्धनैः' । इति अभिर चिः । १३."कुलकक्षिग्रीवाभ्यः श्वाःभ्यलारे पा० सू० ४।२।९६३ इति श्वाऽर्थे नका । ११. जिया रसनया पिस्तीति विग्रहः सुवचः । जिलया दानीरं पातीत्यपि सम्भवति ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150