Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 55
________________ अमरकीतिविरचितभाष्योपेता यदिहनिमनिकम्पशिकषिभ्यः सः" स प्रत्ययः । “छशोश्व" । "पढोः कारसे' अक् प । कापसंयोगे क्षः" । अक्ष इति जातः । ऊहन ऊहः । ऊहो विद्यते यस्याः सा ऊहिनी । अक्षाणामूहिनी अक्षौहिणी । “समा. सान्तसमीपयोरसुवादे" अस्पार्थः समासस्य अन्ते समासस्य समीपे च नकारस्य पूर्वपदस्थात् निमित्तात् (परस्य) यो भवति वा । इदानीम् अक्षौहिणीप्रमाणं क्रियते । यद्भारतम् "एको रथो गजश्वको तराः पञ्च पदातयः। वयश्च तुरगास्तज्नैः पत्तिरित्यभिधीयते ।। पस्यंगलिगुणः सर्व क्रमादाख्या यथोत्तरम् । सेनामुख गुल्मगणौ वाहिनी पृतना चमूः॥ अनीकिनी पत्ते स्त्रिगुणं सेनामुखम् । गाः ३, रथाः ३, अश्वाः ९, पदातयः १५ इति सेनामुखम् । गजाः ९, रथाः ६, अश्वाः २७, पदातवः ४५ इति गुल्मम् । गजाः २७, रथाः२७, अश्वाः ८१, पदातयः १३५, इति गणः । गजाः ८१, रथाः८१, श्रश्वाः २४३, पदालयः ४०५ इति वाहिनी । गजा २४३, रथाः २४६. अश्वाः ७२६, पदातयः १२१५, इति पृतना | गनाः ७२६, रथाः ७२६. अश्वाः २१८७, पदातयः ३६४५. इति च । गजार २१८३, रा. २१८७, अश्वाः ६५६१, पदातयः १०९३५ इत्यनीकिनी । दशानी"१५ किन्योऽक्षौहिणी | गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, पदातयः १०९३५० | बलते संवृणोति परभूमि बलम् । उभयम् । अनिति प्राणिति तूर्यस्वनैः न नीयते पराभवं वा अनीकम् । वाहा अश्वाः सन्स्यस्या वाहिनी। साध्यते (मनेन) साधनम् । परान् शत्रून् चमति ग्रसते चमूः । कृषि- . चमितनिधनिवधिसर्जिर्जिभ्य ः।" चमुश्च । ध्वजाः सन्त्यस्यां वजिनी । नायकं पिपति पृतना । अझै सिनोति बध्नाति सेना | "सिनोतेना"। सेनायाः स्वाथै यणि सैन्यम् । दाम्पत्ति दण्डः । वरूथो रथ. २० गुप्तिरस्त्यस्या वरूथिनी । पताकिनी । चक्रन् । अनीकिनी । “गूदः । तन्त्रम् । कदनं समरं युद्धं संयुगं कलहं रणम् । संग्राम सम्परायाजी संयदाहुमहाहवम् ।। ८७ ॥ एकादश युद्धे । कयते कदनम् । समियति प्रतिविकला भवन्त्यत्र नगः समरम् । युध्यते. (ना) रिभिर्युद्धम् । भटाः संयुज्यन्ते मिलन्त्यत्र संयुगम् । कलं मधुरं वाक्यं हन्त्यत्र कलहः । रणन्ति २५ दुन्टु भयोऽत्र रपाम् । संग्रस्यन्ते सत्वान्यनेनेति संग्राम:'"। पुंसि | संपरैति मृत्युरत्र सम्परायः। भटा अज्यन्ते क्षिप्यन्तेऽत्र श्राजिः ! स्त्रीचोः । संयतन्तेऽत्र तान्तं संयत् । महाश्चासौ आहवः' 'महाहवः । तम् आहुः १. का. सू. ३।६।६।। २. का. सू. ३।८।४। ३. 'कषयोगे क्षः" 1 का. रू० पू० २५६ स० । ४. प्रथमः इलोको महाभारत उपलभ्यते । तस्योपलब्धिस्तु द्वितीयाध्याये पञ्चदशश्लोकत्येन । इतरस्तष नोपलभ्यते। तत्र "एको रथः" इति श्लोकानन्तरम् - "पत्तिन्तु त्रिगुणामेतामाहुः सेनामुर्ख युधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ।। त्रयो नुल्मा गणो नाम वाहिनी तु गणात्रयः । स्मृताः स्तिस्वस्तु वाहिन्यः पृतनेति विचक्षणः ॥ चमूस्तु पृतनास्तिमस्तिस्रश्वम्बस्वनीकिनी। अनीकिनी दशगुणां प्राहुः सेनामुखं बुधाः ॥ इति । श्लो० १६, १७.१८ । ५. अभि• चि० २१४१३। ६. का० उ० सू. ६।३.! ७. का० उ० सू० ६॥३॥ ८. गूदशब्दस्य सेनाथें उन्यत्र प्रमाणं मग्यम् । ५. "कद वैक्लव्ये' | कात विक्तूयतेऽनेनास्मिन्धा । करोधिकरणे वा ल्युट । १०. खङ् ग्राम युद्धे । स मामयन्ते नेति । हेमचन्द्रः । सङ्कामणं सलाम इति रामाश्रमः । ११. 'प्रादूयन्ते बोद्धारोऽवेत्याहवः ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150