Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
१०
४२
अमरकीर्तिविरचितभाप्योपेता जीवा । गुण्यते अभ्यस्यतेऽनेन गुणः। पुंसि । गोभ्यो हिता गव्या'। जीयतेऽनया ज्या२। माणासनम् । गुणा।
अलिभृङ्गः शिलीमुखः । भ्रमरः षट्पदो शेयो द्विरेफश्च मधुव्रतः ।। ८२॥ सप्त भृङ्ग । अलति मण्डयति पुष्यजातीः अलिः'। मधुना बिभात्मानं भृङ्गः । ४ श्रद्ध५ भृङ्गागानि' एजेऽङ्गप्रत्ययान्ता निपात्यन्ते । शिलीसदृशं शिलासदृशं वा मुखमस्य शिलीमुखः । भ्रमन्
रीतीति निरुक्त्या भ्रमरः । “शफन्भ्वादयः"" शकन्धुप्रभृतीनाम् अकारस्य लोपो भवति । अादिशब्दात नकारस्य लोपः । उणादौ "श्रम चलगे" । भ्रमतीति भ्रमरः। "देवि घटिजटिभ्रमिवासिम्योपुरः । फ्ट पदानि चरणा अस्य षट्पदः । द्रौ रेफो यस्व द्विरेफः । मधु प्रतयति भुक्त मधुम्रतः । मधुकरः । पुष्पलिङ । इन्दिन्दिरः । षट्चरणः । षडधिः । चचरीकः । भसलः । रोलम्बः । देश्याम् |
मौादिप्रान्तमन्यादिनाक्षवं 'पद्धः । इक्षीविकार ऐक्षवम् । अलिमौवीं (कम्) । भूमौवीं (कम्) । शिलीमुखम।वीं (कम् ।। भ्रमरमौवी (कम्) । षट्पदमौर्वी (कम् ) द्विरेफमावा (कम) । मधुव्रतमौवीं (कम) । अलिजीवा (वन् ! 1 भृङ्गजीवा (बम्) । शिलीमुखजीवा (वम्) । भ्रमरजीवा (वम् । षट्पद जीवा (वम्) । द्विरेफजीवा (वम् ) ।
मधुव्रतजीवा (वम्) । अलिगुणः (णम् )। भृगुणः (णम्) । शिलीमुत्रगुण: (णम्)।भ्रमरगुणः (णन है। १५ षट्पदगुणः (गाम् ) । द्विरेफगुणः (सन.) । मधुवतगुणः (णम्) । अलिज्या (ज्यम्) । भृङ्गन्या (ज्यम्)। द्विरेफच्या (ज्यम्) । मधुव्रतज्या (ज्यम्) । इत्यादीनि कन्दर्पशिलीमुख (धनुः) नामानि ज्ञेयानि ।
हेतिरखाऽयुवं शस्त्रम्चत्वारः शस्त्रे । हिनौति अनया हेतिः । स्त्रियाम् । .. : "सातिहतिजूतियूतयश्च । एक तिप्रत्ययान्ता निपात्यन्ते । अस्यते क्षिप्यतेऽनेनेति अस्त्रम् । श्रायुध्यतेऽनेन श्रायुधम् । उभयम् : शस्यते नेन शस्त्रम् ।११ नीदापशसुयुयुजस्तुतुदसिसिवमिहनतर्दशनहा करणे"एन् । ऋमात्रः ।"ध्यान " इति सपरगमनम् । ननु अस्येप्रतिषेधाभावात् नि प्रत्यये इडागमः कथं भवति । श्रागमशास्त्रमनियमित वचनात् शसुधातोः ष्ट्रनि प्रत्यये इट न भवति । "युग्यं । पत्रे' इति ज्ञापकादेत्र (हा) ।
पुष्पाद्यस्त्रः स्मरो मतः ॥ ३ ॥ पुष्पपर्यायतः अस्त्रापर्याय शरपर्यायेषु तथा चापपर्यायेष्वपि स्मरनामानि भवन्ति । पुष्प
१. गोभ्यो बाणेयो हितेत्यर्थः । २. जिनाति जीयतेऽनया । "ज्या वयोहानी"। "अन्यधपि दृश्यते' इति डः । ३. अल भूषणादौ । सर्वधातुभ्य इन् । ४. का० उ० १४८१ ५. का. सू. वृः । ६. कातन्त्रोणादी नोपलब्धम् । ७. भ्रमरपद रेफद्वयसत्त्वाद द्विरेफः । ८. कन्दस्यि धनुरै दयम् । इक्षुदण्ड. निर्मितम् । अत एव काम इक्षुधन्वेत्युच्यते । मौर्यादयः शब्दा अन्ते यस्य, अलिः अलिपर्याय अादौ यत्येदृर्श तद्धनुरिति यथाश्रुतपाठार्थः । अस्मिन्नर्थे धनुर्विशेषणतया अलिमौर्वीकम् भहमाकम् इत्यादि टीकायां वक्तव्यम् । प्रस्तुतस्तु मौयादिप्रोक्तमल्यादिरिति पाटो बुः । तत्र पदार्थयोउना-पि साधु संगच्छते । अन्यादिः कन्दर्पस्य मौव्यादि धनुश्च ऐक्षवन इत्यर्थः । तदुक्तम् -- भोज़ रोलम्बमाला धनुरथ विशिवाः कौसुमाः पुण्यकतोः" इति साहित्यदर्पणे। टीवैषा तु यथाश्रुतपाठानुगामिनी । ६. "हिं गतौ वृद्धी च ' । इयं व्युत्पत्तिरग्निशिखाथै बोध्या । शस्त्रार्थे "इन हिंसायाम्' हन्यतेऽनयेति सुवचम् । १८. का मू० ४/५/७३ । ११. का० सू० ४।४१६१। व्यञ्जनमस्वरं परवर्ण नयेत्' । १२. का० सू०११।२१॥ इति सकारस्य परगमनम् । १३. का. लू० ४।२।३३।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150