Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीतिविरचितभाग्योपेता काम के धन्व चापं च धर्म कोदण्डकं धनुः ।
शिलीमुखादेरसनम्षड् धनुपि । कर्मणे शत्रुवधलक्षणाय प्रभवतीति कामुकम् । दधन्ति मारयत्यनेन धन्धन् । अदन्तम् धन्वम् । चपस्य देशोर्विकारश्चापम् । उभयम् । घरति धर्मन् । भर्मे च । "कुदृ अमृतभाषणे' | ५ कोयत्यनेन 'कोदण्डम् । शत्रुवधार्थ धन्यते अद्यते धार्यते वा धनुः । उभयम् । उणादौ दघन्तीति
धनुः (नूः । "कृषिमितनिधनिवधिसनिखर्जिभ्य ऊः'। शिलीमुखादेरसनम् । शिलीमुखासनः । शरःसनः । मार्गणासनः । शेषशासनः । कणासनः । इप्वासनः । काण्डासनः । शुरनासनः । नाराचासनः ! तोमरासनः ।
तत्कोटिमटनी विदुः ॥ ७६ ॥ समय अनुपः कोरियामः . कामाको कोरिः । चापकोधिः । काण्डकोदिः । धनुष्कोधिः । शिलीमुखासनकोरिः। शरासनकोटिः । वाणासनकोटिः । रोपणासनकोरिक। मार्गणास्नकोटिः । इत्यादिकमटनीति कथ्यते। अति गच्छति भूमिमटनिः । ब्याभ । अटनो । द्वा स्त्रियाम् ।
पुष्पं सुमनसः फुल्लं लतान्तं प्रसवोद्गमौ ।
प्रसूनं कुसुमं ज्ञेयम्पट (अष्ट) पुष्पे । पुष्यति विकसति पुष्पम् । सुष्टु मन्यन्ते नाभिः सुमनसः । स्रोत्यवहुवे । "जिफला विशरयो।" फल । फलति स्म फुल: । फुरल बा यथाऽकर्मक-"तः। 'यादानुनन्धाच" प्रति नेट् । "" अनुपसर्गालफुलक्षीचकृशोल्लापाः" निधातकारस्य सत्वम् । "१ "चरफलोसदस्य" सकारादावगुरणे उत्त्वम् । सिः । रेफः । लताया अन्तं पतितं लतान्तम् । प्रसू ( य ) ते प्रसषम् । उद्गच्छति प्रादुर्भ
वति उद्गमः । श्रियं प्रसूते प्रसूनम् । सून सूनकं च । एता उभयम् । को शोभा सूते १ 'कुसुमम् । २० सुमं च । ज्ञेयं ज्ञातव्यम् ।
तदायत्रशरः स्मरः ।। ८०॥ पुष्पपर्यायतो (तः परत्रा) उपर्याय तथा बारापर्यायेष्वपि स्मरनामानि भवन्ति । पुष्पेषुः । पुष्पबाणः । पुष्पशिलीमुखः । पुष्पशरः । एप्पमार्गणः | पुष्परोपण | पुष्पकाण्डः । पुष्पकणः । पुष्पक्षुरणः । पुष्पनाराचः । पुष्पतोपरः । सुमनःशुरः । सुमशिलीमुखः । मुमभीनाराचः । लतान्तषुः ।
१. "कर्मण उका " पा सू० ५।१।१०३ । इति प्रभवत्यथै उकन । टिलोपः । २. "धन धान्ये" जुहोत्यादिः । वन्प्रत्ययः । धातूनामनेकार्थत्वान्मारयतीत्यर्थः । धात्वर्थानुरोधे तु दधति धान्यमर्जयत्यनेनेत्यों बोध्यः । वीराणां घनधान्यार्जनसाधनवाद धनुषः। धन्वति गछति धन्वेति क्षीरस्वामिरामाश्रमहेमचन्द्राः । कनिन् प्रत्ययः । ३. धरती रक्षत्यापन सत्यानित्यर्थः । मनिन्प्रत्ययः । अकारान्तधर्मशब्दस्य धनुर्वाचित्वे मेदिनों प्रमाणम् - "धर्मीऽस्त्री पुण्य प्राचारे स्वभावोपमयोः ऋतौ । अहिंसोपनिषल्याये ना धनुर्यमसोमपे ]" मान्तक १६ श्लोः ॥ ४. बाहुलकादण्डप्रत्ययः । रामाश्रमस्तु "कुट प्रभृतभाषणे कोटती विग्रहमाह । स एव प्रत्ययः। पृषोदरादित्वादृस्य दः 1 कदिः सौरः । कयतेऽनेनेति हेमचन्द्रः । 'क शन्दे' कौतीति कौः । कौः शब्दायमानो दण्डोऽस्येत्यप्यन्यत्र । ५. का. उ० सू० १।३१ । ६. सुप्रीतं मन प्राभिरिति मुकुटः । ७. का.सू. ४॥६॥४२॥ ८. का सू०४।५।११। ५. का.सू. ४६।११५। १०. का. ससू. ४६११७६ । १९. कुत्यति कुसुमम् । "कुस संश्लेषणे" दिवादिः । “कुसेसम्भौमेदेताः पा उ. सू.. ४११०६। इत्युमप्रत्ययः । इति रामाश्रमः ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150