Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
लतान्तकाण्डः । लतान्तभुरतः । लतान्तनाराचः । लतान्ततोमरः। प्रसवमार्गणः । प्रसबरोपण: । प्रसवकणाः । प्रसवेषुः । प्रसवकाण्डः । प्रसवक्षुरप्रः। प्रसवनाराचः। प्रसवतोमरः। उद्गम शिलीमुखः । उद्गमशरः । उद्गमबाणः । उद्गममार्गणः । उद्गमरोपणः। उद्गमकणाः । उद्गमेषुः । उद्गमक्षुरप्रः । उद्गमनाराचः । उद्गमतोमरः । प्रसूनशिलीनुखः । प्रसूनशरः । प्रसूनवाणः । प्रसूनरोपणः । प्रसूनकयाः । प्रस्नकाण्डः । प्रसूनेः । प्रसूनारप्रः । प्रसूननाराचः । प्रसूनतोमरः । कुसुमशिलीमुखः । कुसुमशरः । कुसुमबाणः । कुसुम- ५ मार्गणः । कुसुमरोपण। कुसुमकरण:। कुसुमे ः। कुसुमकाण्डः । कुसमक्षुरप्र: । कुसुमनाराचः । कुसुमतोमरः । पुष्पशब्दाने धनुपि शब्दे प्रयुज्यमानै कन्दर्पनामानि भवन्ति । पुष्पकामुकः । पुष्पधन्वा । पुप्पचापः । पुष्पधर्मा । पुष्पकोदण्डः । पुष्पधनुः (म्बा) । लतान्तकामुकः । लतान्तधनुः (न्वा) । लतान्तचापः । लतान्तधर्मः (मी)। लतान्तकोदण्दः । लत्तान्तधन्वा । प्रसवचापः । प्रसवकोदण्डः । प्रसवपनुः (वा)। प्रसूनकामुकः । कुमुमधन्वा । कुसुमचापः । कुसुमधर्मः (मा)। कुसुमकोदण्डः । कुसुमधनुः (न्वा) । १० इत्यादीनि शालव्यानि ।
स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः ।
हृदयं विशिखाऽकृतम्
नव चिने । 'स्यम स्वन ध्वज शब्दै ।" प्राङपूर्वः 1 वनति स्म, श्रास्वनति स्म इति स्थान्तम्, श्रास्वा-तम् | "गत्या १५ निष्ठा क्तः । "चा हष्धमत्वरसंघुषाऽस्वनाम्" एभ्यः क्ते विभापये १५ भवति । वेट । 'पञ्चमो०" । "मनोरनुस्वारो' धुरि' । मनोऽर्थे अभिवाही"" त्यादिना तो नेट् । कथितस्वकथनेऽपि परत्वारपूर्वोक्तपरोक्तयोः परोक्तविधिर्बलवान् इति वचनात् । अनेन सूत्रेणायमेव विकल्पी भवति । मनोऽभिघानेऽपि परत्वादयमेव विधिर्भवति । चेतति चित्तम् । चेतति जानाति अनेनात्मा घेतस् सान्तम् । अन्तः निश्चयः क्रियतेऽनेन, अन्तःकरणम् । मन्यते बुध्यते ऽनन सान्तम् मनस्। बुद्ध्याय हरति हृदयम् । “हलो' दोऽन्तन" । दान्तं च हृद् । विगतं (ता नष्ट () शिखं (खा) २० यस्य तत्. विशिखम् | आ समन्तात् फूयते आक्रूयते ( आतम् ) । तथा चाष्टसाहस्याम् :"जाताकूतेनाकारेणेति मानसम्"।
मारस्तत्रोद्भवो मतः ॥ ८१ ॥ तत्र चित्ते उद्भधो मारो मतः कथितः । स्वान्तसम्भवः । स्वान्जः । भास्वनितजः । चित्त सम्भवः । चित्तजः । चेतस्सम्भवः । चेतोजः । अन्तःकरणसम्भवः । हृदयसम्भवः । हृदयनः । विशिखसम्भवः। २। विशिखजः । अाकूतसम्भवः । इत्यादीनि कन्दर्पनामानि ज्ञातव्यानि ।
मौर्वी जीवा गुणो गव्या ज्यापाट् गुणे । मूर्वति हिनस्त्यनया मूर्वा । तदारुणस्य तृणस्य विकारी मौ: । धनुरनया जीवतीति
१. का सू० ४।६।४९) २. #T० रन २ ४।६।९७ ३. का. सू० ४।११५५। 'पञ्चमोपधाया धुटि चागुणे" इति पूर्ण सूत्रम् । ४. का सू० २४/४४॥ ५. का० सू० ४।६।९३ । ६. प्रास्वनितमित्यत्र मनोऽर्थेऽपि परत्वात् “वा रुष्यमत्वरे" ति वेर् । आङ्पूर्वकत्वाभावे तु स्वान्तमित्यत्र "क्षुभिवाही" त्यादिनैटप्रतिषेधः । तेन स्वान्तमित्येकमेव रूपम् । आयूर्वकल्वे तु आस्वनितमाखान्तमित्युभयमित्याशयः । 9. 'ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः" इति का. ४४६६सूत्रेण ज्ञानार्थत्वावर्तमाने क्तः। ८. अन्तःशन्दस्याऽत्राधिकरणशक्तिप्रधानरेफान्ताव्ययत्वेनान्तो निश्वव इति व्युत्पत्तिनं युक्ता । अन्तर्गतं करणम्. करणानामन्तर्गतं वेति व्युत्पत्तिबोध्या । ५. का० उ० सू० २।२६ । १०. विशिखशब्दस्य हृदयार्थे न किमप्यन्यत्र प्रमाणमुपलब्धम् | अधोमुखपुण्डरीकाकारत्वावृदयस्य शिखारहितवं काश्चन्नेयम् ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150