Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 54
________________ नाममाला हेतिः । पुष्पात्रः । पुष्पायुधः । पुष्पशनः । सुमनोहेतिः । सुमनोऽन्तः । सुमनश्रायुधः । सुमनश्शनः । लतान्तहेतिः । लतान्तानः । लतान्तायुधः । लतान्तशस्त्रः । प्रसवात्रः । प्रसवायुधः । प्रसव शस्त्रः । उद्गमहेतिः । उद्गमायुधः । उद्गमशस्त्रः । प्रसून हेतिः । प्रसूनास्त्रः । प्रसूनायुधः । प्रसूधशस्त्रः । कुसुम इतिः । कुममात्रः 1 कुसुमायुधः । कुसुमशनः । इत्यादिकानि नामानि ज्ञातव्यानि । ध्वजं पताका केतश्च चिह्न तदैजयन्त्यपि ।। पञ्च पताकायाम। ध्वजते (ति) धूयते ध्यजः' । तथाऽमरसिंह-अजमस्त्रियाम ।' ध्वजिश्न । पताकादण्डे ध्वज इत्यन्यः । पत्यते क्षिप्यते वातेन पताका। बलाकादयः-'बलाकापिनाकपताकाश्यामाक्शलाकाः" एते भकप्रत्ययान्ता निपात्यन्ते । पथका च । स्त्रियाम् । कोयते सैन्यमनेन केतुः। केवादयः - "केन्ऋतुमत्वाप्तुपीत्वैधतुबहतुजीवातवः” एते तुन्प्रत्ययान्ता निपात्यन्ते । चह परिकल्कने । चयति (अनेन) चिह्नम् । विजयतेऽनया बैजयन्ती" । जयन्ती च । स्त्रीत्रो: । वैजयन्तः । जयन्तः । १० तत्तदन्तो झपाद्यादिः शम्भोधिकरः स्मरः ।। ८४ ॥ पध्वजः । झपपताकः । मषकेतुः । झापचिलः । मापवैजयन्तिः । पडक्षीणध्वजः । पदक्षीणपताकः । पडक्षीणकेतुः । षडक्षीणचिह्नः । पक्षीण वैजयन्तिः । सफरवजः । सफरपताकः । सफर केतुः । सारविहः । सफरवैजयन्तिः । अनिमिषवजः । अनिमिषपताकः। अनिमिषकेतुः । अनिमिपचिह्नः । अनिमिपवैजयन्तिः ।तिमिध्वजः । तिमिपताकः । तिमिकेतुः । तिमिचिह्नः । तिमिवैजयन्तिः । मीनध्वजः । मौन• १५ पताकः ।मीनकेतुः। भीनचिह्नः । मीनवैजयन्तिः । पाठीनध्वजः 1 पाठीनपताकः । पाठीनतुः । 'गठीनचिहः ।। पाठीनवैजयन्तिः । शम्भोधिनकरः । हरविभकरः । इत्यादीनि स्मरनामानि ज्ञातव्यानि । कौक्षेयकासिनिस्त्रिशकृपाणाः करवालकः । तरचारिमण्डलाय खगनामावलिं विदुः ॥ ८५ ।। अष्टौ खड्गे । कुक्षौ भवः कौ क्षेयकः" । कौक्षयः । अत्यते क्षिप्यतेऽसिः । निष्क्रान्तस्त्रिंशतोः २० झुलिभ्यो निस्त्रिंशः । तालव्यान्तः । शत्रून् हन्तुं कल्यते याचते कृपाणः । “कृपेः काग:"। करे वलत करवालः ५० करपालः | तरति (तरं) लवमानं वारि यति मिरुकत्या तरवारिः। मण्डलं धतलमनं यस्य तन्मण्डताग्रम् । खण्द्धति परमर्माण्यनेन खडः । “खण्डेगक" ' | स्त्रीत्राः । ऋष्टिः । चन्द्रहासः । अक्षौहिणी बलानीकं वाहिनी साधनं चमूः। ध्वजिनी पृतना सेना सैन्यं दण्डो चरूथिनी ।। ८६॥ द्वादश सेनायाम् । अक्षाणां रथानामूहिनी अक्षौहिणी । “अक्षस्यौत्वमूहिन्याम् ' श्रौत्वम् । अथवा धात्वर्थेन साध्यते भाष्यकर्ता श्रीमदमरकीर्तिन। | अशू व्यासौ । प्रश्नुते व्याप्नोतीति अदः । '१३तृ - - १. "ध्वज गती" | पचायच् । २. श्रम को २।८२५। ३.का० उ० ३।४०। ४. का० उ. १।२८। ५. विजयते विजयन्तः, विजयशाली पुरुषः । श्रोणादिको झच्प्रत्ययः । झस्यान्तादेशः । विजयन्तस्येयं पताका वैजयन्तीति । ६. ते ते ध्वजपाया अन्ते याय झपादिमीनपर्यायशादी यस्य ईशस्तथा शम्भुविघ्नकरच स्मरः कामः। तेऽपि स्मरपर्यायाः । तद्यथा अपवजेत्यादि । ७. कुलकुनिग्रीवास्यः श्वाऽस्यलङ्कारेषु' पासू० ४२१.६। इति खड्कार्थे ढकम्। ८. कृपां नुदति कृपाण इत्यपि । ९. का०३०सू० ५।१७। १०, "पल वेष्टने'। ज्वलादित्वाणः । बलनं वालो वेतनम । करे वालो यस्य, करेण वल्यते कोभयमप्यन्यत्र | ११. का० उ० सू० ५।५२। १२. का० सू० वृकश२१७॥ १३. का.30सू० ४।५।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150