Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
षट् (प) नगरे । ५ पालनपूरगायोः । पृ । ऊ । पृणातीत्येवंशीला पूः । फिभ्रात्रि धुर्विभासाम्" क्रिप् । “उरोश्योपधस्य च" उर् । पुर जातम् । “नामिनोवार" पूर । वेलीपः । सिः । "क्यञ्जनाच्च” सिलोपः । रेफसोसिर्जनीयः" रस्य विसर्गः । पूः । अदन्तः । पुरं पुरी च । इदन्तोऽपि पुरिः । नगाः सन्त्यत्र, ग्राम्यत्वं नश्यत्या वा नगरम् । क्लीचे | नगरी च । नानादिग्देशागतानां वणिजा भाण्टानि पतन्त्यत्र पत्तनम् । पट्टनं च । अत्र स्मृतिभेदः
"पट्टनं शकटैगम्यं घोटकनौभिरेख वा।
नौभिरेव तु यद्गम्यं पसनं तत्प्रचक्षते ।।" पुटा बासा भिद्यन्तेऽन पुटभेदनम् । क्लीवे | अधिष्ठानम् । निगमः । द्रः । स्थानीयम् ।
__ वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।
एपगुखे । घच परिभाषणे | उच्यतेऽनेन वक्त्रम् । “सर्वधातुभ्यः एन्" । र ल जल्यू व्यनापां १० बाचि। लप्यतेऽनेन लपनम् । युट् । अत्यतेऽस्मिन्नास्यम्।"कृत्यल्युटो बहुल"मिति प्यच । वद व्यक्तायों वाचि । उद्यतेऽनेन वदनम् । मइति मुह्यति स्तोत्रेण वा मुखम्'' । खन्यते वा मुखम। उणाद। । सुख दुःख तस्त्रियाम् । चौरादिकत्वादिन् । मुखयति अनादिखादनेनेति मुखम् । "सुग्वे: । २ को मुखिश्च'। सुखेः कः प्रत्ययो भवति धातोमुखिश्च । इकार उच्चारणार्थः । आ अनिति श्वसित्यनेन अाननन् । नुण्डन ।
श्रवणं श्रोत्रं श्रवश्चापि कर्ण चैव श्रुति विदुः ॥ ६८ ॥ १५ पञ्च कर्णे । श्रूयतेऽनेन श्रवणम् । श्रूयतेऽनेन श्रोत्रम् । क्लीवे । शृगणोन्यनेन सान्तम् भ्रषः । क्लीवे । करोति शब्दावधानं कर्णः ५३ | कर्णयति वा कर्णः । छिद्रः कर्ण भेदे । श्रूयतेऽनया श्रुतिः । त्रियाम् । विदुः कथयन्ति ।
___ हगक्षि चक्षुर्नयनं दृष्टिनेत्रं विलोचनम् । सम नेने । दृश्यतेऽनया दृफ । तालव्यान्तः । अशू व्याप्ती । अश्नुते व्याप्नोत्यनेनामा घटादीन- २० निति अक्षि । “१४अशिकुषिभ्यां सिक्" 1 चष्टे हृदयाकूतं सान्तम् चक्षुः । "1"पपिचक्षिजीय. तनिघनिन्य उस्" । नीयते चित्तं विषयेषु अनेन नयनम् । दृश्यते प्रक्रयार्थोऽनया दृष्टिः । नीयतेऽनेन दृश्यं नेत्रम् । उभयम् । विशेषेण लोच्यते अवलोक्यतेऽनेन विलोचनम् | अक्षम् । तारका । ज्योतिः ।
कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ।। ६६ ॥ तस्य नेत्रस्य वैकृते घट (पञ्च )। कटयतीति १६कटाक्षम् । उभयम् | के (शिरसि) २५
१. का० सू० ४।४।५७१ २. का०सू० १३.५:४३ । कारस्योत्वम् । ३. का०सू० ३।८।१४। इति दीर्घः । ४. का० सू० ४।११३४। ५. का० सू० २१४६। ६. का० सू० २।३।६३। ७. 'नगपासुपाण्डम्यश्चेति" पा० सू०५/२।१०७। वार्तिकेन मत्वर्थीयो २ः । अथवा नश् धातोरोणादिको प्रत्यय: शस्य गत्वे च । ८. का० उ. सू.० ४।३१। ९. श्रास्यन्दतेऽम्लादिना प्रसवत्यति । १०. "कृत्यल्युटी:- . न्यत्रापि" इति का सूत्रम् । ४।१९२। टीकोक्यथा श्रुतपत्रन्तु पाणिनीयम् ३।३।१९३१ ११. खन्यतेऽवदायते फलादिक्रमनेनेत्यपि । “दित्यनेमुट चौदातः" उ० अच् स च द्वित् मुडागमश्वेत्यन्यत्र । "मुदितानि खानोन्द्रियाण्यत्रेत्येके" इति क्षीर स्वा० । १२. का० उ.सू ६।६५। १३. वीकोतविग्रहे करोतेरोणादिको प्रत्ययः । कीर्यते शब्दग्रहणाय क्षिप्यते, कीर्यते शब्दोऽस्मिन्निति का, किरति शरीरे सुखमिति वा । १४. का उ. सू० ६।५७। १५. का. उ० सू० २।४६। १६, कटे ऽतिशयितेऽक्षिणी यत्र, करें गण्डमक्षति च्याप्नोति वैति रामाश्रमः । कटे आक्षिपतीति क्षीरस्वा ।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150