Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
ाति रक्षति मिलापः ! ग्राम नाईल माघः पाप्रशार्दूल । कुक शब्दं करोतीति कुक्कुरः' ! कुर शब्दे । कुकुरश्च | रात्रौ जामति रात्रिजागरः । लेड्वहः । चुक्कणः । भषणः । मृगदं शः । शालायकः ।
हेम चाष्टापदं स्वर्ण कनकार्जुनकाञ्चनम् । सुवर्ण हिरण्यं भर्म जातरूपं च हाटकम् ॥ १३ ॥
तपनीय कलाधौत कार्तस्वरशिलोद्भवम् | पञ्चदश स्वर्णे । दिनौति वर्धतेऽनेन हेमन् । नान्तम् । अदन्तं हेमं च । अष्टसु लोहेमुपदं प्रतिटास्य अष्टापदम् । “अष्टनर संज्ञायाम् इति दीर्घः । शोभनो वर्णोऽस्य स्वर्णम् । उकारलोपः । अथवा समासे वर्णस्य का बलोपमाहुः । यथा पञ्चाणों मन्त्रः। कनति दीयते कनकम् ।
कनिचनिभ्यामकः' । कनी दीप्तिकान्तिगतिम् । अर्ज सर्व अर्जने । अर्जतीत्यर्जुनम् । "अकलत्र्यमि. दार्जिभ्य उमः' । काति शोभा बध्नाति काञ्चनम् । शोभनो वणी यत्य सुवर्णम् । उभयम् । पुण्यं निहोते १० हिरण्यम् । अथवा प्रौहान त्यागे । हीवते हिरण्यम् । “हो हिरश्च' अस्मादन्यः प्रत्ययो भवति हिरादेशश्च । भियते धार्यते नान्तम् भर्मन् । श्रदन्तं च नर्मम् । जातं कई पत्र जातरूपम् । क्लीने । तथा च यशस्तिलके-"प्रसङ्गम्पृहोऽपि जातरूपस्पृहः । इति हाटकम् । दीप्ती । अग्निना उन्यते तपनीयम् | कला श्रावति गच्छति कलधौतम् । कृतस्वराकरे भवं कार्तस्वरम् । शिलायाः राषाणानुद्भवो यस्य शिलोधम् । शातकुम्भम् । गाङ्ग यन् । कनरम् | चामीकरम् । महारजतम् । १५ कामम् । रुम्मम् । जम्बूनदम् । कल्याणम् । गिरिक । चन्द्रवसु च ।
रूप्यं रजतं गुलिकात्रयो रूध्ये । रूप्यते बना मुह्यतेऽनेन रूप्यम्। जनं रजति रजतम् । रज्यते हेना रजतं या । शुद्ध रक्षायाम् । गुदति रक्षति यापदः सकाशाद् गुलिका । गुडिका च | कलाधीतम् । तारम् । सितन् | . दुर्वर्णम् । खर्जुरम् । श्वेतम् ।
शुक्तिज मौक्तिक तथा || ६४ ॥ दो मौक्तिके । शुकथा जलादियानोपकरणदल्यविशेषाज्जातम् शुक्तिजम् । मुक्तानां नमूहो मौक्तिकम् । समूहेऽर्थे हकण्।
वित्तं वस्तु बसु द्रव्यं स्वार्थं रा द्रविणं घनम्
कस्वरं दश धनं : बिन्दति पुण्यकृतं वित्तम् । धात्वर्थन व्युत्पत्तिः क्रियतेऽमरकीर्तिना । 'विद्ल लाभ । विद् । विद्यते म्म भुज्यते (स्म) वित्तम् । निधातः । "भित्तर्णपित्ताः शकलाघमर्णभोगेषु वित्तमिनि
----
१. कुक इति शब्दं कुरति उच्चारयतीति विग्रहः । इगुपनत्वात्प्रत्ययः । यद्वा कोक्ते स्थ्यादिकमादत्ते कुक् । “कुक् श्रादाने' । किप् । कुरति शब्दायते कुरः । कुछ चासौ कुरश्रेति विग्रहः । २. पा. सू० ६।३।१२५ । ३. का. ड० सू० ३।४ । ४. अर्धते पुण्यै रर्जुनम् । ५. का उ- सू० २१६०। ६. का. उ. सू. ३।३। ७. अकृतकरूपमित्यर्थः । अथवा प्रशस्तं जातं जातरूपम् । यशंसायो रूप प्रत्ययः । ८. सुदत्तमुनिवर्ण ने आ। ५. हारकाकरमभवत्वाद् वा हाटकम । ११. कला सुवर्ण कलिका धौता गता धावति गच्छति वा यस्मादिति कलधौतम् । ११. रूप रूपक्रियायाम । ण्यतः । अचो यत् । १२. का सू० ४।६।११४|

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150