________________
नाममाला
हेतिः । पुष्पात्रः । पुष्पायुधः । पुष्पशनः । सुमनोहेतिः । सुमनोऽन्तः । सुमनश्रायुधः । सुमनश्शनः । लतान्तहेतिः । लतान्तानः । लतान्तायुधः । लतान्तशस्त्रः । प्रसवात्रः । प्रसवायुधः । प्रसव शस्त्रः । उद्गमहेतिः । उद्गमायुधः । उद्गमशस्त्रः । प्रसून हेतिः । प्रसूनास्त्रः । प्रसूनायुधः । प्रसूधशस्त्रः । कुसुम इतिः । कुममात्रः 1 कुसुमायुधः । कुसुमशनः । इत्यादिकानि नामानि ज्ञातव्यानि ।
ध्वजं पताका केतश्च चिह्न तदैजयन्त्यपि ।। पञ्च पताकायाम। ध्वजते (ति) धूयते ध्यजः' । तथाऽमरसिंह-अजमस्त्रियाम ।' ध्वजिश्न । पताकादण्डे ध्वज इत्यन्यः । पत्यते क्षिप्यते वातेन पताका। बलाकादयः-'बलाकापिनाकपताकाश्यामाक्शलाकाः" एते भकप्रत्ययान्ता निपात्यन्ते । पथका च । स्त्रियाम् । कोयते सैन्यमनेन केतुः।
केवादयः - "केन्ऋतुमत्वाप्तुपीत्वैधतुबहतुजीवातवः” एते तुन्प्रत्ययान्ता निपात्यन्ते । चह परिकल्कने । चयति (अनेन) चिह्नम् । विजयतेऽनया बैजयन्ती" । जयन्ती च । स्त्रीत्रो: । वैजयन्तः । जयन्तः । १०
तत्तदन्तो झपाद्यादिः शम्भोधिकरः स्मरः ।। ८४ ॥ पध्वजः । झपपताकः । मषकेतुः । झापचिलः । मापवैजयन्तिः । पडक्षीणध्वजः । पदक्षीणपताकः । पडक्षीणकेतुः । षडक्षीणचिह्नः । पक्षीण वैजयन्तिः । सफरवजः । सफरपताकः । सफर केतुः । सारविहः । सफरवैजयन्तिः । अनिमिषवजः । अनिमिषपताकः। अनिमिषकेतुः । अनिमिपचिह्नः । अनिमिपवैजयन्तिः ।तिमिध्वजः । तिमिपताकः । तिमिकेतुः । तिमिचिह्नः । तिमिवैजयन्तिः । मीनध्वजः । मौन• १५ पताकः ।मीनकेतुः। भीनचिह्नः । मीनवैजयन्तिः । पाठीनध्वजः 1 पाठीनपताकः । पाठीनतुः । 'गठीनचिहः ।। पाठीनवैजयन्तिः । शम्भोधिनकरः । हरविभकरः । इत्यादीनि स्मरनामानि ज्ञातव्यानि ।
कौक्षेयकासिनिस्त्रिशकृपाणाः करवालकः ।
तरचारिमण्डलाय खगनामावलिं विदुः ॥ ८५ ।। अष्टौ खड्गे । कुक्षौ भवः कौ क्षेयकः" । कौक्षयः । अत्यते क्षिप्यतेऽसिः । निष्क्रान्तस्त्रिंशतोः २० झुलिभ्यो निस्त्रिंशः । तालव्यान्तः । शत्रून् हन्तुं कल्यते याचते कृपाणः । “कृपेः काग:"। करे वलत करवालः ५० करपालः | तरति (तरं) लवमानं वारि यति मिरुकत्या तरवारिः। मण्डलं धतलमनं यस्य तन्मण्डताग्रम् । खण्द्धति परमर्माण्यनेन खडः । “खण्डेगक" ' | स्त्रीत्राः । ऋष्टिः । चन्द्रहासः ।
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः। ध्वजिनी पृतना सेना सैन्यं दण्डो चरूथिनी ।। ८६॥
द्वादश सेनायाम् । अक्षाणां रथानामूहिनी अक्षौहिणी । “अक्षस्यौत्वमूहिन्याम् ' श्रौत्वम् । अथवा धात्वर्थेन साध्यते भाष्यकर्ता श्रीमदमरकीर्तिन। | अशू व्यासौ । प्रश्नुते व्याप्नोतीति अदः । '१३तृ
-
-
१. "ध्वज गती" | पचायच् । २. श्रम को २।८२५। ३.का० उ० ३।४०। ४. का० उ. १।२८। ५. विजयते विजयन्तः, विजयशाली पुरुषः । श्रोणादिको झच्प्रत्ययः । झस्यान्तादेशः । विजयन्तस्येयं पताका वैजयन्तीति । ६. ते ते ध्वजपाया अन्ते याय झपादिमीनपर्यायशादी यस्य ईशस्तथा शम्भुविघ्नकरच स्मरः कामः। तेऽपि स्मरपर्यायाः । तद्यथा अपवजेत्यादि । ७. कुलकुनिग्रीवास्यः श्वाऽस्यलङ्कारेषु' पासू० ४२१.६। इति खड्कार्थे ढकम्। ८. कृपां नुदति कृपाण इत्यपि । ९. का०३०सू० ५।१७। १०, "पल वेष्टने'। ज्वलादित्वाणः । बलनं वालो वेतनम । करे वालो यस्य, करेण वल्यते कोभयमप्यन्यत्र | ११. का० उ० सू० ५।५२। १२. का० सू० वृकश२१७॥ १३. का.30सू० ४।५।