________________
१०
४२
अमरकीर्तिविरचितभाप्योपेता जीवा । गुण्यते अभ्यस्यतेऽनेन गुणः। पुंसि । गोभ्यो हिता गव्या'। जीयतेऽनया ज्या२। माणासनम् । गुणा।
अलिभृङ्गः शिलीमुखः । भ्रमरः षट्पदो शेयो द्विरेफश्च मधुव्रतः ।। ८२॥ सप्त भृङ्ग । अलति मण्डयति पुष्यजातीः अलिः'। मधुना बिभात्मानं भृङ्गः । ४ श्रद्ध५ भृङ्गागानि' एजेऽङ्गप्रत्ययान्ता निपात्यन्ते । शिलीसदृशं शिलासदृशं वा मुखमस्य शिलीमुखः । भ्रमन्
रीतीति निरुक्त्या भ्रमरः । “शफन्भ्वादयः"" शकन्धुप्रभृतीनाम् अकारस्य लोपो भवति । अादिशब्दात नकारस्य लोपः । उणादौ "श्रम चलगे" । भ्रमतीति भ्रमरः। "देवि घटिजटिभ्रमिवासिम्योपुरः । फ्ट पदानि चरणा अस्य षट्पदः । द्रौ रेफो यस्व द्विरेफः । मधु प्रतयति भुक्त मधुम्रतः । मधुकरः । पुष्पलिङ । इन्दिन्दिरः । षट्चरणः । षडधिः । चचरीकः । भसलः । रोलम्बः । देश्याम् |
मौादिप्रान्तमन्यादिनाक्षवं 'पद्धः । इक्षीविकार ऐक्षवम् । अलिमौवीं (कम्) । भूमौवीं (कम्) । शिलीमुखम।वीं (कम् ।। भ्रमरमौवी (कम्) । षट्पदमौर्वी (कम् ) द्विरेफमावा (कम) । मधुव्रतमौवीं (कम) । अलिजीवा (वन् ! 1 भृङ्गजीवा (बम्) । शिलीमुखजीवा (वम्) । भ्रमरजीवा (वम् । षट्पद जीवा (वम्) । द्विरेफजीवा (वम् ) ।
मधुव्रतजीवा (वम्) । अलिगुणः (णम् )। भृगुणः (णम्) । शिलीमुत्रगुण: (णम्)।भ्रमरगुणः (णन है। १५ षट्पदगुणः (गाम् ) । द्विरेफगुणः (सन.) । मधुवतगुणः (णम्) । अलिज्या (ज्यम्) । भृङ्गन्या (ज्यम्)। द्विरेफच्या (ज्यम्) । मधुव्रतज्या (ज्यम्) । इत्यादीनि कन्दर्पशिलीमुख (धनुः) नामानि ज्ञेयानि ।
हेतिरखाऽयुवं शस्त्रम्चत्वारः शस्त्रे । हिनौति अनया हेतिः । स्त्रियाम् । .. : "सातिहतिजूतियूतयश्च । एक तिप्रत्ययान्ता निपात्यन्ते । अस्यते क्षिप्यतेऽनेनेति अस्त्रम् । श्रायुध्यतेऽनेन श्रायुधम् । उभयम् : शस्यते नेन शस्त्रम् ।११ नीदापशसुयुयुजस्तुतुदसिसिवमिहनतर्दशनहा करणे"एन् । ऋमात्रः ।"ध्यान " इति सपरगमनम् । ननु अस्येप्रतिषेधाभावात् नि प्रत्यये इडागमः कथं भवति । श्रागमशास्त्रमनियमित वचनात् शसुधातोः ष्ट्रनि प्रत्यये इट न भवति । "युग्यं । पत्रे' इति ज्ञापकादेत्र (हा) ।
पुष्पाद्यस्त्रः स्मरो मतः ॥ ३ ॥ पुष्पपर्यायतः अस्त्रापर्याय शरपर्यायेषु तथा चापपर्यायेष्वपि स्मरनामानि भवन्ति । पुष्प
१. गोभ्यो बाणेयो हितेत्यर्थः । २. जिनाति जीयतेऽनया । "ज्या वयोहानी"। "अन्यधपि दृश्यते' इति डः । ३. अल भूषणादौ । सर्वधातुभ्य इन् । ४. का० उ० १४८१ ५. का. सू. वृः । ६. कातन्त्रोणादी नोपलब्धम् । ७. भ्रमरपद रेफद्वयसत्त्वाद द्विरेफः । ८. कन्दस्यि धनुरै दयम् । इक्षुदण्ड. निर्मितम् । अत एव काम इक्षुधन्वेत्युच्यते । मौर्यादयः शब्दा अन्ते यस्य, अलिः अलिपर्याय अादौ यत्येदृर्श तद्धनुरिति यथाश्रुतपाठार्थः । अस्मिन्नर्थे धनुर्विशेषणतया अलिमौर्वीकम् भहमाकम् इत्यादि टीकायां वक्तव्यम् । प्रस्तुतस्तु मौयादिप्रोक्तमल्यादिरिति पाटो बुः । तत्र पदार्थयोउना-पि साधु संगच्छते । अन्यादिः कन्दर्पस्य मौव्यादि धनुश्च ऐक्षवन इत्यर्थः । तदुक्तम् -- भोज़ रोलम्बमाला धनुरथ विशिवाः कौसुमाः पुण्यकतोः" इति साहित्यदर्पणे। टीवैषा तु यथाश्रुतपाठानुगामिनी । ६. "हिं गतौ वृद्धी च ' । इयं व्युत्पत्तिरग्निशिखाथै बोध्या । शस्त्रार्थे "इन हिंसायाम्' हन्यतेऽनयेति सुवचम् । १८. का मू० ४/५/७३ । ११. का० सू० ४।४१६१। व्यञ्जनमस्वरं परवर्ण नयेत्' । १२. का० सू०११।२१॥ इति सकारस्य परगमनम् । १३. का. लू० ४।२।३३।