________________
अमरकीतिविरचितभाग्योपेता काम के धन्व चापं च धर्म कोदण्डकं धनुः ।
शिलीमुखादेरसनम्षड् धनुपि । कर्मणे शत्रुवधलक्षणाय प्रभवतीति कामुकम् । दधन्ति मारयत्यनेन धन्धन् । अदन्तम् धन्वम् । चपस्य देशोर्विकारश्चापम् । उभयम् । घरति धर्मन् । भर्मे च । "कुदृ अमृतभाषणे' | ५ कोयत्यनेन 'कोदण्डम् । शत्रुवधार्थ धन्यते अद्यते धार्यते वा धनुः । उभयम् । उणादौ दघन्तीति
धनुः (नूः । "कृषिमितनिधनिवधिसनिखर्जिभ्य ऊः'। शिलीमुखादेरसनम् । शिलीमुखासनः । शरःसनः । मार्गणासनः । शेषशासनः । कणासनः । इप्वासनः । काण्डासनः । शुरनासनः । नाराचासनः ! तोमरासनः ।
तत्कोटिमटनी विदुः ॥ ७६ ॥ समय अनुपः कोरियामः . कामाको कोरिः । चापकोधिः । काण्डकोदिः । धनुष्कोधिः । शिलीमुखासनकोरिः। शरासनकोटिः । वाणासनकोटिः । रोपणासनकोरिक। मार्गणास्नकोटिः । इत्यादिकमटनीति कथ्यते। अति गच्छति भूमिमटनिः । ब्याभ । अटनो । द्वा स्त्रियाम् ।
पुष्पं सुमनसः फुल्लं लतान्तं प्रसवोद्गमौ ।
प्रसूनं कुसुमं ज्ञेयम्पट (अष्ट) पुष्पे । पुष्यति विकसति पुष्पम् । सुष्टु मन्यन्ते नाभिः सुमनसः । स्रोत्यवहुवे । "जिफला विशरयो।" फल । फलति स्म फुल: । फुरल बा यथाऽकर्मक-"तः। 'यादानुनन्धाच" प्रति नेट् । "" अनुपसर्गालफुलक्षीचकृशोल्लापाः" निधातकारस्य सत्वम् । "१ "चरफलोसदस्य" सकारादावगुरणे उत्त्वम् । सिः । रेफः । लताया अन्तं पतितं लतान्तम् । प्रसू ( य ) ते प्रसषम् । उद्गच्छति प्रादुर्भ
वति उद्गमः । श्रियं प्रसूते प्रसूनम् । सून सूनकं च । एता उभयम् । को शोभा सूते १ 'कुसुमम् । २० सुमं च । ज्ञेयं ज्ञातव्यम् ।
तदायत्रशरः स्मरः ।। ८०॥ पुष्पपर्यायतो (तः परत्रा) उपर्याय तथा बारापर्यायेष्वपि स्मरनामानि भवन्ति । पुष्पेषुः । पुष्पबाणः । पुष्पशिलीमुखः । पुष्पशरः । एप्पमार्गणः | पुष्परोपण | पुष्पकाण्डः । पुष्पकणः । पुष्पक्षुरणः । पुष्पनाराचः । पुष्पतोपरः । सुमनःशुरः । सुमशिलीमुखः । मुमभीनाराचः । लतान्तषुः ।
१. "कर्मण उका " पा सू० ५।१।१०३ । इति प्रभवत्यथै उकन । टिलोपः । २. "धन धान्ये" जुहोत्यादिः । वन्प्रत्ययः । धातूनामनेकार्थत्वान्मारयतीत्यर्थः । धात्वर्थानुरोधे तु दधति धान्यमर्जयत्यनेनेत्यों बोध्यः । वीराणां घनधान्यार्जनसाधनवाद धनुषः। धन्वति गछति धन्वेति क्षीरस्वामिरामाश्रमहेमचन्द्राः । कनिन् प्रत्ययः । ३. धरती रक्षत्यापन सत्यानित्यर्थः । मनिन्प्रत्ययः । अकारान्तधर्मशब्दस्य धनुर्वाचित्वे मेदिनों प्रमाणम् - "धर्मीऽस्त्री पुण्य प्राचारे स्वभावोपमयोः ऋतौ । अहिंसोपनिषल्याये ना धनुर्यमसोमपे ]" मान्तक १६ श्लोः ॥ ४. बाहुलकादण्डप्रत्ययः । रामाश्रमस्तु "कुट प्रभृतभाषणे कोटती विग्रहमाह । स एव प्रत्ययः। पृषोदरादित्वादृस्य दः 1 कदिः सौरः । कयतेऽनेनेति हेमचन्द्रः । 'क शन्दे' कौतीति कौः । कौः शब्दायमानो दण्डोऽस्येत्यप्यन्यत्र । ५. का. उ० सू० १।३१ । ६. सुप्रीतं मन प्राभिरिति मुकुटः । ७. का.सू. ४॥६॥४२॥ ८. का सू०४।५।११। ५. का.सू. ४६।११५। १०. का. ससू. ४६११७६ । १९. कुत्यति कुसुमम् । "कुस संश्लेषणे" दिवादिः । “कुसेसम्भौमेदेताः पा उ. सू.. ४११०६। इत्युमप्रत्ययः । इति रामाश्रमः ।