________________
नाममाला
महीधरः | धराधरः । वसुन्धराधरः । धात्रीधरः । क्षमाधारः । वसुमतीधरः । विश्वम्भराधरः । अवनीधरः । धरणीधरः । क्षमाधरः | धरित्रीवरः । क्षितिधरः । कुधरः (घा)। कुम्भिनीधरः । इलाधरः । उर्वरीधरः । उर्चीधरः । गोधरः | जगतीधरः । इत्यादीमि हरेर्नामानि ज्ञातव्यानि । तथा चक्रधरोऽपि ।
तत्पुत्रो मन्मथः कामः सूर्पकाराति (कारि) रनन्यजः ।
कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
पट कामे मात्र • कृष्णा पुनः । दामोदर पुत्र: ! विष्णुपुत्रः 1 उपेन्द्रतनयः । पुरुषोत्तमसूनुः । केशवपुत्रः । हृषीकेशपुत्रः । हृषीकेशतनयः । शानिन्दनः । नारायणोद्वहः । इरिमूनुः । गोविन्दतक । इमानि मदनस्य पर्यायनामानि ज्ञातस्यानि | मथ्नाति चित्तं 'मन्मथः । कामयते जनः (पानेन) कामः। २ सर्पकारातिः । मनसोऽन्यस्मान्न जायने अनन्यजः । कायपर्यायरहितः । विदेहः । अकायः । अनङ्गः। अनपधनः। अवपुः । असंहननः । अकलेवरः । श्रमूर्तिः । इत्यादि (दीन्यपि तस्य) पर्यायनामानि । जन १० मदयतीति मदनः 1 मकरी ध्वजे यस्य स मकरध्वजः । प्रद्युम्नः । मनसिजः | सङ्कल्यजन्मा। अहवः । पञ्चेषुः । श्रीमन्दनः । हन्छयः । मधुसखः ।
शिलीमुखः शरो बाणो मार्गणो रोयणः कणः ।
इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ।। ७८ ।। द्वादश बाणे। शिलोक सूक्ष्मानं मुखं यस्य शिलीमुखः। "श हिंसायाम्" | शृणन्त्यनेनेति १५ शरः । ४'सि संज्ञायां घः" घप्रत्ययः । बणति "बाणः । यजनाच्च" प्रञ्। मार्गयति अन्वेषयति मार्गणः । रोप्यते देहे निखन्यने रोषणः । कणति कणः । “इप गतौ"। इध्यले गम्यते शत्रुसम्मुखमिति 'घुः । जन्तुमिष्यति हिनस्तीति वा इषुः । "इषिधृषिभिदिगृधिमृदिपृभ्यः कुः" | काम्यते रिपुवधाय १ काण्डम् । उभयम् । खनति भिनत्ति ११क्षुरप्रम् । ना नरसमूहम् अञ्चतीति १२नाराचम् । स्तोग्यते श्लाघ्यते तोमरम् | खमाकाशं गच्छतीति नगः। कङ्कपत्रः । चित्रपुखः । विशिखः । कलम्बः । २० कदम्बोऽपि । सायकः । प्रदरः । पृषत्कः । रोपः । गार्धपक्षः । १४खरु: । भल्लिः । भल्लः ।
१. विग्रहे चित्तस्थाने मनःशब्दपाटो योज्यः । मनसटलोपार्थ पृपोदरादिगणपाठायासो ऽपि तस्य कार्यः । क्षीरस्वामिरामाश्रमौ तु मननं मत चेतमा । मनातीति मथः । पचाद्यच् । मतश्चेत. नाया मथः "मन्मथः" इत्याहतुः । २. छन्दोमङ्गभयान्छुपकारिरिति पाटो बोध्यः । शूर्पको नाम कश्चिद दानवस्तत्य नाशकारित्वात्कामः शूर्वकारिः । तदुताम्- अभि. चि० २११४२ । 'पुष्पाण्यस्येषुचापास्त्राएयरी शम्बर सूर्पको ।' ३. शिली नाम गण्डपदः । “केचुवा' इति लोके ख्यातः 1 ४. का सू० ४।५.९६ । ५. बणति शब्दायते शुद्धोः स्मिन्निति पूणे विग्रहः । ६. का• सू० ४।५।९९ । ७. करणति शब्दाफ्ते कणः । पचायच् । ८. इपति गच्छति शत्रुसम्मुखमिति वा । ९. का० उ० सू० १।१०। ११. कनति दीप्यते काण्ड इति रामाश्रमः | "कनी दीप्तौ" । "बादिभ्यः कित्" उ• ११२ । इति डः । अनुनासिकस्येत्युपघादीर्घश्च | अमरको हविभहे “कमु कान्ती" कमधाती; स एव प्रत्ययः। कात्यनेनाइतः काण्ड इति हेमचन्द्रः । "कण शब्द इत्यतो डः। ११. क्षुरं तेक्ष्ण्येन माति गतीति क्षुरप्रम् इत्यपि । क्षुरामं लोह प्राति गति वा । १२ नारमाचामतीति रामाश्रमः । नरमदतीति नराची, नराच्यास्तुल्यो नाराच इति हेमचन्द्रः। १३. "तु गतौ" सौत्रः । तौतीति तौः । विच । म्रियतेऽनेनेति मरः । पुंसि संज्ञायां घः । सौश्वास मरश्चेति तोमर इत्यन्यत्र । १४. खमाणः । तदुक्तं कल्पद्धकोशे १९५५२६९ । “विकर्णः पत्रवाइव चित्रपुलः शरः खकः ।'' इति ।