Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचितभाष्योपेता नरस्यापत्यं वा । नरामयते इति वाक्येन नरायणोऽपि । इरत्ययं हरिः । वेशाः सन्त्यस्य केशी । 'मन्यते जनः मधुः । “२मनिजनिना मधबतनाकाथ" एषामुप्रत्ययो भवति भघजतनाकाच यथासंख्यमादेशा भवन्ति । "वल वल्ल च ।" बलतीति बलिः । “इ: सर्वधातुभ्यः ।" बण्यते बाणः । तदादि.
सूदनः । तदादोनां केश्वादीनां सूदनो माशकर्ता रिः । ऋशी. मधुः, बलिः, बाणः, हरिण्यकशिपुः. मुरः, ५ एभ्यः शब्दभ्यः परत्रारिशब्द प्रयुज्यमाने नारायणनामानि भवन्ति । केशिवैरी । फेल्यरातिः । केश्यमित्रः।
केशिद्विष्ट । केशिसपनः | मधुवैरी । मध्वरातिः । मध्यमित्रः । मध्वारः । मधुदिन । मधुसपत्नः । मधुरिपुः । बलिवरी । बल्यरातिः । बल्यमित्रः । बलिहिट् । अलिसपत्नः । अलिरिपुः । बागावैरी । बाणारातिः । बाणामित्रः | बाणारिः । वागविट् । बाणसपनः । आगारभुः । हिरण्यकशिपुनिट् । हिरण्यकशिपुसपत्नः ।
हिरण्यकशिपुरिपुः । मुरवैरी । मुरारिः | मुरारातिः । मुरविट् । भुरसपानः । नुररिपुः । मधुशत्रुः | पाण२० शत्रुः । मधुसूदनः । बलिसूदनः । बलिबन्धनः । बारणसूदनः । हिरण्यकशिपुसूदनः । केशिसूदनः । इत्यादि पर्यायनामानि । शुरस्तस्यादिपुरुषस्तस्यापत्यम्, शौरिः। सौरिख । पद्म नामावस्य पद्मनाभः । .संज्ञायां नाभिः।' अधोक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षीभवति, अधोक्षजः" | गां भुवं विन्दति गोविन्दः । वसुदेवस्यापत्यं चासुदेवः। मनुकेशः । श्रीवत्साङ्कः । श्रीपतिः । पीतवासाः । धिष्वक्सेनः । विश्व
रूपः । मुकुन्दः । धरशिधरः | सुपर्णकेतुः । वैकुण्ठः | जलशयनः । रथाङ्गपाणिः । दाशाईः । ऋतुपुरुषः । १५ पाकपिः । अच्युतः । इन्द्रावरज: | बभ्रः । विष्टरश्रवाः । वनमाल।। सनातनः । बिनः । शम्भुः ।
इत्याचूनाम् ।
लक्ष्मीः श्री! मिनीन्दिरा । चत्वारः श्रियाम् । "लक्ष दर्शनाकानयोः।" लेक्षयति दर्शयति पुण्यकर्माणं जनमिति लक्ष्मीः । लक्षेमोऽन्तश्च" अस्मादीप्रत्ययो भवति मोऽन्तश्च । “भज् श्रि ( सेवायाम् )।'' पुण्यकृतं अयतीति २० श्रीः। ॥ वचिच्छिश्रिद्रुम॒ज्वो क्रिदीर्घश्च" एभ्यः किप्प्रत्ययो भवति दीर्घश्र स्वरस्य चैप म् । गां मिनो
तोति गोमिनी । इन्दति परमैश्वर्श्वयुक्ता भवति इन्दिरा | कमला। पद्मा | पनवासा | हरिप्रिया । क्षीरोदतनया । माया । मा । ता" ५। ई। या । रमा | सीता | वला (चला) । भर्भरी । अग्विजापि ।
तत्पतिः शैलभूम्यादिघश्चक्रधरस्तथा ॥ ७६ ।।
तस्याः पतिस्तत्पतिः । लक्ष्मीपतिः । श्रीपतिः । गोमिनीपतिः । इन्दिरापतिः । इत्यादीनि हरि२५ नामानि स्युः । शैलभूम्यादिधरः ३ पर्वतधरः । शैलधरः । दरीभृद्धरः । अचलधरः । डिघरः । सानुम
धरः । गिरिधरः । नगधर । शिलोचयधरः । भूमिधरः । भूधरः । पृथ्वीधरः । गहरीधरः । मेदिनीधरः |
१. मन्यते जनैः 'खलत्वेन' इति शेषः । २. का० उ. सू० १३८ । ३. का० उ० २० ३।१४ ॥ ४. का सू० २०६४१ । वृत्तिः । ८ । ५. अधः कृतमक्ष जमैन्द्रियकं ज्ञानं येन, अधो न क्षीयते जातु इति वा विग्रहोऽधिकोऽन्यत्र । ६. “मजुकेश" शब्दस्य "विष्णु" पर्वायत्वे कल्परपि प्रमाण्यम्-'मजुकेशः कौस्तुभोराः सोमगों घराघरः ।" ३३२१७ । ७. ब च शब्दस्य नारायणार्थेऽमरोऽपि प्रमाणम् । “विपुले नकुले विष्णौ बभ्र: स्वारिपाले त्रिषु ।" ३।३।१७०। ८. का. उ. सू. ३३३५ । ६. का. उ. सू. २।२३। १०. "गोमिनी" शब्दस्य लक्ष्म्यर्थे प्रमाणं मृग्यम् । अप्रत्यविग्रहोऽपि चिन्त्यः । मत्वर्षे गोशन्दामिनि प्रत्यये डीधि गोपालिकाथै तस्य प्रसिद्धौ कोषान्तरसंवादः । ११. ता, ई,पा, एपो लदम्पर्थे प्रमाणम्"लक्ष्मी पदमा रमा या मा ता श्री कमलेन्दिरा" अभि. चि. २११४५ । "या" इत्पत्र ई श्रा इति च्छेदः । “लक्ष्म्पान्तु भरो विष्णु शक्तिः दोराब्धिमानुषी।" इति तट्टीकायाम् ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150