Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 48
________________ नाममाला ५ १. हिरण्यं गर्भ यस्य, हिरण्यं गभी वा यस्य हिरण्यगर्भः। 'पुराणम्-- "हिरण्यगर्भमभवत्तत्राण्डमुद के तथा। तत्र यज्ञे स्वय ब्रमा स्वयम्भूलोकविश्रुतः ॥" सूती गेयंशी चहा। न ति राजापतिः । “पद गती ।" पद् । पद्यन्ते गम्यन्ते (गच्छन्ति ) प्राणिनः, तान् पद्यमानान् जस्तून् चरणा एवं प्रक्षते । "पातोश्च देतो" इग, । अत्योप० दीर्घः । पादि जा । पादयन्तीति पादः । क्रिप च । "कारितस्या" कारितलोपः । वेलोपः । पाद । सहसौंपादो यस्य स सहस्रपाद । बुंहन्ति अर्धन्ते चराचराण्यत्र ब्रह्म । उभयम् । इदं ब्रह्म । अयं ब्रह्मा । अथवा बृहन्ति प्रतानि यस्मिन्निति ब्रह्म । बृहे: मन् प्रत्ययो भवति, अच्च इकारात् पूर्वम् । श्रात्मना भवति श्रात्मभूः । न अन्तो विद्यते यत्य सोऽनन्तः, अनन्तो विनाशरहित यात्मा यस्य सः अनन्तात्मा। कायतीति "कः | परमेष्ठी। मुरज्येष्ठ: 1 शतानन्दः । स्वयम्भूः । जगत्कर्ता । शतधृतिः । स्थविरः । तत्पुत्रोऽथ नारदः॥७३॥ तस्य पुत्रस्तत्पुत्रः । ब्रह्मणः शब्दात् ( परत्र ) पुत्रशब्द प्रयुज्यमाने नारदनामानि भवन्ति । विधिपुत्रः । वेधःपुनः । विधानूपुत्रः । विरिञ्चिपुत्रः । द्रुहिणपुत्रः । अलपुनः । चतुमुखपुर : ! पद्मयोनिपुत्रः । पितामहपुत्रः । हिरण्यगर्भ पुत्रः । प्रजापतिपुत्र : । सइम्स गत्पुत्रः । ब्रह्मपुत्रः । श्रात्मभूमुतः । अनन्तात्मपुत्रः । इत्यादीनि ज्ञातव्यानि । कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः । केशवश्च हृषीकेशः शाी नारायणो हरिः॥ ७४ ।। केशी मधुर्वलिर्बाणो हिरण्यकशिपुर्मुरः । तदादिमदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥७॥ गोविन्दो वासुदेवश्चएकविंशतिर्नारायणे । कर्षत्यरीन् कृष्णवर्णत्वाद्वा कृष्णः । ६ इचिकृषियो नक् ।" दाम उदरे यस्य स दामोदरः । यल्लक्ष्यम् -वालौ हि चापलाद्दाम्ना बद्धोऽभूत् । वेवेष्टि व्याप्नोति विष्णुः । विपिन्यां यावत् ।।" उपगतमिन्द्रमुपेन्द्रः । इन्द्र उपगतो नजत्वाद् वा उपेन्द्रः । पुरुषेयु उत्तमः पुरुषोत्तमः । केशाः सन्त्यस्य केशवः । हरीकाणामिन्द्रियाणामीशी वाद हृषीकेशः। शाङ्ग धनुरस्त्यस्य शाही | नारा अपः अयनं यत्य नारायणः । यस्मृतिः १ --- "आपो नारा इति प्रोचा आपो वै नरसूनवः। अयनं तस्य ताः पूर्व तेन नारायणः स्मृतः ॥" १. "पुराणम्" इत्यारम्य "लोक विश्रुतः" इत्यन्तम् अभिधान चिन्तामणिटीकायाम् २।१२७/ उपलभ्यते। २. का सू० ३।२।१०। ३. का. सू० ३६४४। ४. 'सर्वधातुभ्यो मन्" का. उ० सू० ४।२८१ ५. "कै शब्दे" वेदश्वनिकत्वेन ब्राणि कायतीति के इति विग्रहः । 'कच दीप्तौ" कचते वा 1 "अन्येभ्योऽपि दृश्यते" पासू० ३।९।१०। सूत्रवार्तिकेन डः । ६. का उसू. २१५१। ७. बालकृष्णो हि यशोदया लाचापल्यनिवारणाय करिनदेशे बद्ध इति पौराणिकी कथा "लक्ष्यम्" इति पदेन स्मायी ८. का० उ० सू० २।८। ९. मराय समूहो नारम्; तदयन यस्य, नराद विराट पुरुपान्जातं तत्त्वं नारम्: सदयते जानाति या, श्राययति प्रवर्तयति धा, "नारायणः' इत्यपि पत्तिरत्र । १२. मनुस्मृति. १।१०। तृतीयचरणे "ता पदस्यायनपूर्वम्” इति पाठी लभ्यते । -. --

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150